पृष्ठम्:पद्मिनीपरिणयः.pdf/१४

पुटमेतत् सुपुष्टितम्
13

मधुव्रताख्यसख्या सा समालोच्याथ भास्करम् ।
आरोप्य शिबिकां सार्धं लक्ष्मीप्रतिमया रहः ॥ २७ ॥

पूजासद्म समानीय क्वचिल्लीनं ततान तम् ।
तदा सा पद्मिनी स्नात्वाऽपूजयत् लोकमातरम् ॥ २८ ॥

पूजान्ते निर्ययौ मन्दं वयस्याऽथ स भास्करः ।
उपसृत्य विविक्ते तां चित्ते चिरतरं धृताम् ॥ २९ ॥

स्वैरं व्यहार्षीदालिङ्ग्य व्रीलामदनमध्यगाम् ।
अथ जीमूतमायान्तं विवाहाय सहानुगम् ॥ ३० ॥

कासारः शारदानन्दवचनादाह किञ्चन ।
'विवाहदिनमारभ्य मासत्रयमियं व्रतम् ॥ ३१ ॥

आचरेच्छ्रेयसे पत्युः तावन्न स्पृश्यता'मिति ।
तदङ्गीकृत्य जीमूतो विवाहायोपचक्रमे ॥ ३२ ॥

तदाऽऽह योगी कासारं मङ्गलावसरे तव ।
सुता लक्ष्मीगृहं गत्वा देवीं तां प्रणमत्विति ॥ ३३ ॥

तथा देवीगृहं प्राप पद्मिनी स्वयस्यया ।
वयस्येन सहाऽगच्छत स तत्र कुमुदाकरः ॥ ३४ ॥

रूपे कृतो व्यतीहारस्तयोरागतयोस्तदा ।
मिलिन्दं तद्वयस्यञ्च चक्रे भ्रमरिकामिव ॥ ३५ ॥

पद्मिनीं भूमिसदने सह सख्या न्यवेशयत् ।
अरंस्त तत्र भीतेन भास्करेण प्रियेण सा ॥ ३६ ॥

तादृशो राजपुत्रस्य जीमूतो मूढधीः करम् ।
गृहीत्वाऽथ विवहेऽस्मिन् निवृत्ते सह भार्यया ॥ ३७ ॥

स्वपुरं गन्तुमारेभे तदा योगी स्वयं रहः ।
कुमुदाकरमाहूय वयस्येन समन्वितम् ॥ ३८ ॥

ऊचे शत्रुजयोपायं तच्चेतसि निधाय तौ ।
प्रतस्थाते नीयमानौ जीमूतेन सकौतुकम् ॥ ३९ ॥

तत्पुरं प्राप्य रहसि व्रतं स कुमुदाकरः ।
आचरन्नञ्जनासूनुमुपास्ते स्म सुभक्तिमान् ॥ ४० ॥