पृष्ठम्:पद्मिनीपरिणयः.pdf/१७

पुटमेतत् सुपुष्टितम्
16

हुङ्कारमातनोन्माता लोकानां भक्तरक्षिणी ।
तस्या हुङ्कारतो भीता भैरवी भक्तवत्सलाम् ॥ ६९ ॥

प्रणम्य प्राह ‘देवेशि मन्तुर्मे क्षम्यता’मिति ।
देवी प्रसन्ना तां प्राह भैरवीं हरिवल्लभा ॥ ७० ॥

'इमान् विमानमारोप्य भूतैः शीघ्रं तवाधुना ।
नय कासारनगरं न व्यथेरन्यथा तथा' ॥ ७१ ॥

इत्युक्ता भैरवी तस्या अङ्गीकृत्य मुदा वचः ।
पद्मिन्या भास्करं सार्धं कौमुद्या कुमुदाकरम् ॥ ७२ ॥

व्योमयानं समारोप्य निन्ये कासारमन्दिरम् ।
कासारः शारदानन्दयोगिना सह हृष्टधीः ॥ ७६ ॥

पुत्रीं भर्त्रा समायुक्तां पुत्रं भार्यासमन्वितम् ।
दृष्ट्वा कुतूहली भेजे लोकानां जननीं श्रियम् ॥ ७४ ॥

रामस्य रविवंश्यत्वात् भास्कराख्या खलूचिता ।
लक्ष्म्याः सीताविवर्तायाः पद्मवत्त्वाच्च सन्ततम् ॥ ७५ ॥

पद्मिन्याख्या तथा युक्ता तादात्म्यात्तत्तयोस्तयोः ।
चित्ते निधाय वैदेहं कासाराभिन्नरूपिणम् ॥ ७६ ॥

जीमूतं रावणाभिन्नं शारदानन्दयोगिनम् ।
कौशिकाभिन्नमेवाव नाटके सुमनोहरे ॥ ७७ ॥

रामायणकथां प्रायः कविरस्मिन्नसूचयत् ।
तथा हि ताटकावृत्तं तमोऽभिग्व्यामधात् स्फुटम् ॥ ७८ ॥

पद्मभेदेन कथितं शिवचापस्य भञ्जनम् ।
एवं सुधीभिरुन्नेया कथाऽन्यापि रघुप्रभोः ॥ ७२ ॥

इति
वरदराजनिर्मितः कथासङ्ग्रहः
श्रीरामदूताय नमः