पृष्ठम्:पद्मिनीपरिणयः.pdf/१८

पुटमेतत् सुपुष्टितम्

॥श्रीवेङ्कटेशपरब्रह्मणे नमः ॥

॥ श्रीपद्मिनीपरिणयाख्यं प्रकरणम् ॥

श्रीसुन्दरराजमहाकविविरचितम्।

प्रथमोऽङ्कः

गीर्वाणावलये सुधां वितरितुं दैत्यान् विमोह्याङ्गना-
रूपं प्राप्तवतः पुराणपुरुषस्यालोकयन्त्या मुहुः ।
सभ्रूभङ्गमपाङ्गवीक्षणभवानङ्गागमप्रक्रियं
वक्त्रेन्दुं कलशाम्बुराशिदुहितुर्मन्दस्मितं पातु वः ॥

अपि च,

दशवदननगर्यां स्निग्धगन्धद्रुक्लृप्तात्
भवनवलभिवर्गाद्वालसङ्क्रान्तवह्नेः ।
उदितसुरभिधूमौर्वासयन् व्योमभामा-
कचततिमतिवीरः पातु कश्चित्प्लवङ्गः ॥ २ ॥

 (नान्द्यन्ते) सूत्रधारः-(पुरोऽवलोक्य) अहो ! भगवत्या गोदामिधायाः कैटभपरिपन्थिप्रणयिन्यः संमिलन्ति नानादिगन्तनिवासिनः सज्जनाः मज्जनमहोत्सवसिषेविषया विषयान्तरमुत्सृज्य । (सौत्सुक्यम् अञ्जलिं बद्ध्वा)

श्री धन्विनव्यपुरवासिनि देवि गीदे!
श्रीशार्ङ्गिदिव्यगुणसूक्तिधृतप्रमोदे ! ।
त्वन्मज्जनोत्सवभवे विभवे न धत्ते
कस्सज्जनः कुतुकमम्ब निलिम्पवन्द्ये ॥

 (आकाशे श्रोत्रं दत्त्वा) किमादिश्यते साधुपरिषदा ? रे रे! कुशीलव !

हस्तविन्यस्तहौणोक्ति पुस्तकैरावृते जनैः ।
इह सद्रूपकं प्रत्नं द्रष्टुमिच्छा वृथा हि नः ॥ इति ॥

 न वृथा भवतामिच्छा । विद्यत एवाभिनवं सत्प्रकरणम् । किं ब्रूथ ! कुतूहलिनःस्मः तदवलोकन इति । (सहर्षम्) अचिरादभ्यस्तस्य अभिनवरूपकप्रयोगस्य सफलतासम्पादनाय

1