पृष्ठम्:पद्मिनीपरिणयः.pdf/२२

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः
"यावन्निगृह्य करणं विषयप्रवृत्ते-
श्चेतः समाहितमहं कलये कथञ्चित् ।
तावत्क्वचित्प्रविशति श्रमसाधनीये
कार्ये सुहृत्प्रणयसंभृतमेतदाशु" ॥

काश- किं नाम तत् ?

शार- अस्ति उदयधरो नाम महीभृत्प्रवरः ।

काश- स प्रथते खलु !

[१]यःसूर्याकलनेन लोकविदितख्यातिः समस्तोन्नतो
धीरो नोज्झितपूर्वकल्पितपदः स्वान्तर्गुहायां हरिम् ।
बिभ्राणादुदितो यतो नयनयोः श्रीभास्कराख्यस्सुत-
स्साफल्यं तनुते श्रिया तनुभृतां भाग्यं यथा मूर्तिमत्" ॥

शार- तस्य महानुभावस्य सदृशी भार्या सम्पादयितव्येति ।

काश- तस्य सदृशी क्व लभ्येत ?

शार – अस्त्येव ।

काश- जिज्ञासे तादृशीम्

शार- [२]वर्तते कासारो नाम विमलान्तःकमलतया श्रिततापहारी प्रजापालकः । तदात्मभवा । पद्मिनीति विनीतिमतिसौन्दर्यवसतिः ।

काश- यद्येवं कोऽत्र विचारहेतुः ?

शार- विद्यते तयोस्सङ्घटने प्रत्यूहबाहुल्यम् ।

काश- कथमिव ?

शार-

"जीमूतो नाम दुर्दान्तो वपुषा समलीमसः ।
अपि विच्युततारुण्यस्तरुणीं तामभीप्सति" ॥

काश- तत्र कासारः कीद्दशः ।

  1. अस्य श्लोकस्य विशेषार्थः । सूरीणां सूर्यस्य चाकलनम् सूर्याकलनम् । पदम् व्यवसितम् । स्थानश्च ।
  2. अर्थविशेषः अन्तःकमलम् - हृदयारविन्दम्, अन्तर्वेिद्यमानं जलश्च ।