पृष्ठम्:पद्मिनीपरिणयः.pdf/२४

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः

अनुकूलः - स्वामिन् !

यदि सन्तं सुता लब्ध्वा भर्तारं नन्दति स्वयम् ।
जनकस्य सुखं तादृक् न पुत्रशतवत्तया

कासारः - असति जामातरि जायते पुरुषस्य या व्यथा सा न शक्यते परिच्छेत्तुम् । तथाहि ।

जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
श्वश्र्वां च श्वशुरे प्रदर्श्य तदनु प्राप्तेप्सितो दर्पितः
ताभ्यां स्वीयसुतातिवत्सलतया सम्भावितो मन्यते
स्वं वित्ते धनदं मतौ सुरगुरुं रूपे प्रसूनायुधम्


हन्त! दुर्मेधसो जामातरो मातरमिव सम्भावनीयां श्वश्रूं स्वभुजिष्यामिव पितरमिव पूज्यं पूज्यं क्रीतदासमिव ताभ्यां दुहितृप्रेम्णा दीयमानंयौतकमधमर्णगृहीतं धनमिवावजानते ।

(नेपथ्ये)

साहु साहु ! (साधु साधु) ।

कासा - सखा मम खलु समभिनन्दति अस्मद्वचः ।

 (प्रविश्य विदूषकः) वअस्स, जं कहिदं तुंहेहिं तं सवं मए अणुहूदम् । (वयस्य यत्कथितं युष्माभिस्तत् सर्वं मया अनुभूतम् ।

कासा - सखे कथमिव ।

विदूषकः - विवाहपेज्जन्तं मह चरणेसु णिपतन्तो दुग्मई जामाआ तदो मह घरभोअणपीवरसरीरो वि मह पच्चख एव्व ‘अये भिखुअपुत्ति, दासीए पुत्ति, मूढजोणिजादे, किं तुए तादघरादो आणीदं रण्डेत्ति मह कण्णं अहिख्खिवइ । किं वित्थरेण, अण्णदो संपादेदुं अख्खमो मह घरादो एव सव्वं इत्थिआघणत्तणेण आणेदव्वं मणाइ । तस्स सव्वं वि दुण्णअं सहेमि वच्चाए को वि सुगुणो दोहित्तो होस्सदिति पच्चासाए ।

 (विवाहपर्यन्तं मम चरणयोः निपतन् दुर्मतिः जामाता ततो मम गृहभोजनपीवरशरीरोपि मम प्रत्यक्षमेव, अये भिक्षुकपुत्रि, दास्याः पुत्रि, मूढयोनिजाते, किं त्वया तातगृहादानीतं, रण्डे इति मम कन्यामधिक्षिपति । किं विस्तरेण । अन्यतस्संपादयितुमक्षमः मम गृहादेव सर्वं स्त्रीधनत्वेनानेतव्यं मन्यते । तस्य सर्वमपि दुर्णयं सहे, वत्सायां कोऽपि सुगुणो दौहित्रो भविष्यतीति प्रत्याशया) ।

7