पृष्ठम्:पद्मिनीपरिणयः.pdf/३२

पुटमेतत् सुपुष्टितम्

॥ अथ द्वितीयोऽङ्कः ॥

(ततः प्रविशति पुरोवातः)

पुरोवातः-आदिष्टोऽस्मि जीमूतमहाराजेन । यथा--भोः सचिव! कासारोऽभिगम्य भवता मदर्थे कन्यां प्रार्थयितव्य इति । (सविमर्शम्) ।

प्रवृद्धभावात्स्वयमुच्चलत्को[१] निसर्गलोकश्रुतिघोरनादः ।
तथापि जीमूतक एष धत्ते विद्युत्सु तन्वीषु सदानुरागम् ॥

किञ्च, यदि भास्करालोको भवेत् पद्मिन्याः तस्मिन् महान् प्रणयावेशस्स्यादिति आशङ्कया भास्करापवारणाय तमोभिख्यां नाम कामपि लोचनभीषणमचूचुदत् । अस्तु यथाकथंवा--कासारमुपसरामि (इति परिक्रम्य, अवलोक्य च) अतिरमणीयोऽयं कासारवसतिसन्निवेशः ।

उपवनतलरूढद्योस्फुरन्नालिकेर-
क्रमुकमुखमनोज्ञानोकहश्रीस्समन्तात् ।
अधिगतसुखवासस्वच्छरूपद्विजालि-
र्मधुररससमृद्धस्वप्रकृत्यातिचारुः ॥

(निरूप्य) वर्ततेऽत्र कासारः । य एष: ।

विकासिवक्त्राम्बुजराजमानलक्ष्मीमनोज्ञस्सुकृतैकभूमिः ।
सदाश्रितप्रापितजीवनर्द्धिः स्वच्छान्तरङ्गस्थितिमादधानः ॥[२]

 (प्रविश्य) कासारः—- (पुरो विलोक्य) समागच्छति पुरोवातः ।

पुरोवातः-अपि कुशलं धर्मात्मने भवते ।

कासारः-अपि निरामयो जीमूतः ।

पुरो-अथ किम् ।

कासा--किमाज्ञापयति सखा ।

पुरो-किं प्रार्थयत इति प्रष्टव्यम् ।

कासा-(स्वगतम्) हन्त पापीयान् प्रवर्तते पद्मिनीं भास्करालाभविधुरां विधातुम् ।

  1. उच्चलच्छीर्ष. निर्गतजलश्च ।
  2. स्वच्छान्तरङ्गस्थितिं निर्मलचित्तताम् । निर्मलां तरङ्गाणा स्थि ते च ।


15