पृष्ठम्:पद्मिनीपरिणयः.pdf/३३

पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE

 (प्रकाशम्) अगम्येऽस्मादृशैः स्थाने वर्तते स महोन्नते ।

यत्र वैरायते तत्र वज्रपातापदं दिशेत् ॥

पुरो-(स्वगतम्) एष स्तुवन्निव विगायति । (प्रकाशम् ) भवान् न कस्य वाऽभ्यर्थनीयः ।

हरत्याश्रितसन्तापं प्रीणात्यनिमिषावलिम्[१]
रतिं तनोति हंसानामपि राजति सत्पथे ॥

कासा-जीमूतकरे खलु तिष्ठति जीवनदानम् अस्मादृशानाम् । तदभिधीयतां तदाशयः ।

पुरो–- प्राप्तवानपि जीमूतो बह्वीस्सौदामिनीतनूः ।

भवन्तं याचते प्रीत्या पद्मिनीं मित्रवत्सल ! ॥

कासा-(स्वगतम्)

सा पद्मिनी भवति भास्करदत्तचित्ता
जीमूतकश्च मलिनो गतयौवनश्रीः ।
सन्मार्गसङ्गततिरस्कृतिकृत्स्वयं तां
हा याचितोऽस्मि तदनादरजातशङ्कः ॥

 भवतु शारदानन्दोपदिष्टं कथयामि । (प्रकाशम्) किं सख्युः मनोरथाकलने संशयोऽस्ति मम ? परन्तु किमपि प्रार्थनीयमस्ति ।

पुरो-आज्ञप्तव्यम् ।

कासा-तस्या भगवता शारदानन्देन किमपि मन्त्रमुपदिश्य समादिष्टं किमपि व्रतम् ।

पुरो-कथमिव ?

कासा-–

भद्रे मयाऽयं विहितोऽद्य मन्त्रो जप्यस्त्वयोद्वाहदिनादि मासान् ।
त्रींस्त्वक् सर्वेन्द्रियबाह्यवृत्त्या पत्युश्चिरायुष्ट्वशुभप्रजाप्त्यै ॥
तादृशीं भवतीं मोद्दात् भर्ता वा संस्पृशेद्यदि ।
स भस्मसाद्भवेत्सद्यः किमृतान्यः पुमानिति ॥

पुरो–(स्वगतम् ) अधिकचपलः खलु जीमूतः । किं वा भविष्यति । (प्रकाशम्) निजोदयहेतुभूतस्य व्रतस्य समाचरणं किं नाङ्गीकरिष्यति जागृतः ।

कासा-अङ्गीकरिष्यति यदि प्राप्नुयात् उपयमाधिगमनप्रयोजनम् । ततः प्रस्थाय समये शुभे समागतोऽस्तु सानुगो जीमूतः ।

  1. अनिमिषाः = देवाः - मानाश्च ।


16