पृष्ठम्:पद्मिनीपरिणयः.pdf/४०

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः

(प्रविश्य)


कञ्चु-एसोह्मि (एषोऽस्मि) ।
कासा-भद्र । भास्कराय गृहोपवनमध्यलसद्विहारमन्दिरमार्गं दर्शय ।
कञ्चु-जहा णिदेसो (यथा निदेशः) इदो इदो भद्दा । (इत इतो भद्रौ) ।
भास्क-(सहवयस्यो निष्क्रान्तः)
कासा-सर्वत्र शरणमस्माकं मुरहररमणीचरणारविन्दमेव । अस्याः खलु

अपाङ्गः कारुण्यामृतरसभृतो यत्न लगति
क्षणाद्दूरे तस्माद्भवति विपदार्तिश्च महती ।
मनोऽभीष्टं सर्वं भुवि समधिगम्याऽथ स कृती
हरौ भक्तिं बिभ्रत् तृणमिव दिवञ्चाकलयति ॥

(इति निष्क्रान्तः)
इति श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः ।

23