पृष्ठम्:पद्मिनीपरिणयः.pdf/४१

पुटमेतत् सुपुष्टितम्

॥ अथ तृतीयोऽङ्कः ॥

(ततः प्रविशतश्चेट्यौ)

प्रथमा-सहि कहिं तुमम् ? (सखि क्व त्वम् ?)

द्वितीया-उज्जाणमझ्झघरवासिणो कस्स वि राअकुमारस्स परिअरणकिदे णिउत्ताए भट्टदारिआसहीए भमरिआए पिअसही महुव्वदा णिउत्ता णिरन्तरं अरुणस्स णिदेशआरिणी होहिति । अहं ताए पस्सवट्टिणी होम्मि । दाणिं ताए णिदेस्सादो घणसारमि अमदमिस्सचन्दणं गण्हिअ तत्थ गच्छेमि । तुमं उण कहिम् ? ।

 (उद्यानमध्यगृहवासिनः कस्यापि राजकुमारस्य परिचरणकृते नियुक्तया भर्तृदारिकासख्या भ्रमरिकया प्रियसखी मधुव्रता नियुक्ता 'निरन्तरमरुणस्य निदेशकारिणी भ'वेति । अहं तस्याः पार्श्ववर्तिनी भवामि । इदानीं तस्या निदेशात् घनसारमृगमदमिश्रं चन्दनं गृहीत्वा तत्र गच्छामि । त्वं पुनः क ? )

प्रथमा-अहं उज्जाणवसन्तमण्डपगताए भमरिआए अन्तेउरठ्ठिदं चित्तपडं आणेहिति पेसिदा तं गण्हिअ तत्थ गच्छेमि ।

 (अहं उद्यानवसन्तमण्डपगतया भ्रमरिकया ‘अन्तःपुरस्थितं चित्रपटमान'येति प्रेषिता तं गृहीत्वा तत्र गच्छामि ) ।

द्वितीया-कस्स किदे? (कस्य कृते ?)

प्रथमा-भट्टदारिआ कस्सिं वि तरुणम्मि अणुरता जीमूआदो विरदा अ अहिअं चिन्ताउलत्ति मण्णे । ताए आसासणकिदे सही एदं आणेदिति तक्केमि ।

 (कस्मिन्नपि भर्तृदारिका तरुणेऽनुरक्ता जीमूताद्विरता चाधिकं चिन्ताकुला इति मन्ये । तस्या आश्वासनकृते सखी एतमानयतीति तर्कयामि ) ।

द्वितीया-सो राअकुमारो हि सरिसो भट्टदारिआए । (स राजकुमरो हि सदृशो भर्तृदारिकायाः)

प्रथमा-इमस्सिं लिहिदो किं सो भवे ? (अस्मिन्लिखितः किं स भवेत्) । (इति चित्रपटं दर्शयति) ।

द्वितीया-(वीक्ष्य) एत्थ सो एव्व । (अत्र स एव)

24