पृष्ठम्:पद्मिनीपरिणयः.pdf/५७

पुटमेतत् सुपुष्टितम्
[XIII. 1
JOURNAL OF S.V. ORIENTAL INSTITUTE

भास्क-(तथा भूत्वा स्थित:) ।

भ्रम-(नेपथ्याभिमुखं पश्यन्ती स्थिता) । (पद्मिनी स्नाता धृतदुकूला प्रविशति) ।

भ्रम-सहि ! सव्वा पृआसामग्गी सज्जीकिदा । पीठे उवविसिअ पूएहि ळोअजणणिम् । (सखि । सर्वा पूजासामग्री सज्जीकृता । पीठे उपविश्य पूजय लोकजननीम् ।

पद्मि-(उपविशति)

(भास्करः जालरन्ध्रेण विलोकयन् साञ्जलिबन्धं प्रणम्य)
देवीं सुपर्वपतिदिङ्मुखमीक्षमाणां
लक्ष्मीं धनाधिपहरिद्वदनं निषण्णा ।
भक्त्याऽर्चने प्रणिहिता प्रतिभाति सुभ्रू-
र्मूर्तिः श्रियो मुकुरदृश्यतया स्थितेव ॥

पद्मि-हळा ! मअणस्स विरहिजणं पहरिदुं किं काळणिअमो णत्थि । जं तस्स एव्व जणणिं पूएदुं पउत्तं मं णिस्संकं ताडेइ सरेहिम् । (हला ! मदनस्य विरहिजनं प्रहर्तुं किं कालनियमो नास्ति, यत्तस्यैव जननीं पूजयितुं प्रवृत्तां मां निश्शङ्कं ताडयति शरैः) ।

भ्रम-पणिहिअचित्ता होहि । (प्रणिहितचित्ता भव) ।

पद्मि-(तथा भूत्वा पूजयति)

भास्क–अहो सर्वत्र नैपुणी हरिणीदृशः !

उदधिदुहितृपूजाकर्म संकल्प्य पूर्वं
शिरसि वदनपद्मे वक्षसि न्यस्तहस्तम् ।
किमपि किमपि चञ्चत्पक्वबिम्बाधरोष्ठं
स्फुरितरुचिरमन्त्रं पीठमभ्यर्चतीयम् ॥
परम्परामिश्रितशुद्धवर्णं प्रत्यक्षरार्थानुगतान्तरङ्गम् ।
मन्त्रं जपन्ती प्रहिन्प्रमणीयं मुहुः कराभ्यां विवृणोति मुद्राः ।

(पद्मिनी ध्यानं नाटयति)

भास्क-

रमणीयमर्धविनिमीलितेक्षणा कुसुमं समुद्धृतकरद्वयाञ्जलौ ।
रमणीयगन्धसलिलेन संयुतं विनिधाय चिन्तयति चेतसेन्दिराम् ॥
40