पृष्ठम्:पद्मिनीपरिणयः.pdf/५८

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः

पद्मि-(संस्कृतमाश्रित्य) -

मणिमयमासंनमन् प्रतिरुह्य त्वं मयाऽर्पितं साधु ।
मधुसूदनस्य दयिते मम हृदयं पादयोस्सदा कुरु ते ॥

भ्रम-मणोहरो सहिए देवीसमाराहणसंपदाओ । (मनोहरः सख्याः देवीसमाराधनसम्प्रदायः)

पद्मि-प्रक्षालयामि पादद्वय पद्मे समुचिते सद्भिः ।

प्रक्षालय कृपयाऽऽर्त्तिं त्वं मे मातः प्रदेहि सत्कीर्तिः ॥
अम्बुधिशायिकुटुम्बिन्यम्बु गृहीत्वा मयऽर्पितं न परम् ।
आचामतु तद् भवती वाचाऽगण्यं ममारिदर्पमपि ॥
स्नपयामि तेऽद्य मूर्तिं पयसाऽपाङ्गेन मे मनः स्नपय ।
मार्ज्मि मृदुवाससा त्वां मार्जय मे त्वं व्यथां प्रसादेन ॥

भास्क-आशैशवमिवाचार्यैरर्चनामात्रशिक्षिताम् ।

एतामवैमि पूजायां समीक्ष्य करकौशलम् ॥

पद्मि-परिकल्पयामि मातः परिधानं ते सदा धृतानन्दे ।

प्रतिगृह्य त्वं प्राप्यं कुरु मे पानाय दयितदन्तपटम् ॥
सुरभिलमपि ते गात्रं भूयस्सुरभीकरोमि गन्धेन ।
सुरभयनाशिनि देहं सुरभय मे[१] मे प्रियाङ्गसङ्गेन ॥

भास्क–सुदत्या भगवत्युपचारपरिपाटी प्रमोदयति मां प्रेमभरं प्रकाशयन्ती मयि सुतराम् ।

पद्मि-लाक्षारसेन पादौ रक्तावपि तेऽद्य रञ्जयामि पुनः ।

मातर्मयि रक्तमपि प्रियहृदयं कलय तूर्णमतिरक्तम् ॥

भास्क-हन्त । न जानाति प्रेयसी चेतो मे रतिभावस्य कोटिं परां यातम् ।

पद्मि- मञ्जीरं पादाब्जे मञ्जुलकाञ्चीं नितम्बबिम्बे ते ।

अम्ब करे कलयेहं कङ्कणमेतन्ममावनाय धर ॥
  1. हे मे = हे लक्ष्मि ।
  2. 6
    41