पृष्ठम्:पद्मिनीपरिणयः.pdf/५९

पुटमेतत् सुपुष्टितम्
[XIII. 1
JOURNAL OF S.V. ORIENTAL INSTITUTE

भ्रम-साहु पत्थणम् । (साधु प्रार्थनम्)

पद्मि--हारं हरिदयिते ते ग्रीवाधूपयामि सुग्रीवे ।

अङ्गदमपि दोर्मूले मां गदहीनां विधेह्यनङ्गाम्ब ॥
कर्णे सुवर्णपत्रं कलयाम्यर्णोजमन्दिरमद्य तव ।
श्रवणं भूषय मे त्वं दयितकरोद्यत्सुवर्णपत्रेण ॥
चूडारत्नं नूतनं शिरसि तवाहं समर्पयामि रमे ।
साभयमुद्रं कुरु मे मूर्ध्नि करं ते समुद्रशयकान्ते ॥
मृगमदतिलकं निटिले मृगमदहारिणि विलोचनप्रभया ।
कलयामि जलधिकन्ये कुलतिलकं तं कुरुष्व मदधीनम् ॥
मल्लीमाला मातर्धम्मिल्ले ते समर्पिताऽद्य मया ।
एषा भ्रश्यतु रहसि स्मरजनकस्यैव पाणिसंसर्गात् ॥
सुरभिं गृहाण धूपं सुरवन्द्ये मत्प्रदत्तमनुरूपः ।
अम्बार्पयामि दीपं दीपय मे विद्विषि स्वकं कोपम् ॥

भास्क–साम्प्रतमभूतपूर्वशोभं पूजाभवनम् ।

सुरभि सुरभिमर्पिस्सेकदीप्तप्रदीपै-
रपि रुचिरसुगन्धापूरकर्पूरदीपैः ।
हरति हृदयमुच्चस्निग्धसाम्ब्राणिधूपै-
र्विविधसरसभक्तैश्चाज्यदुग्धैरपूपैः ॥

पद्मि -भोज्यं भक्ष्यं लेह्यं प्राज्यं पेयञ्च देवि मन्दोष्णम् ।

तुभ्यं निवेदयेऽहं लभ्यं सर्वं विधेहि दयितगृहे ॥
क्रमुकफलनागवल्लीमयवीटीयं सचूर्णकर्पूरा ।
दत्ता मुखे मया ते वदने शौरेरियं ततो लगतु ॥

भास्क-अहो मदिरेक्षणायाः श्रृङ्गारव्यतिकरमनोहरो हरिप्रणयिनीचरणसरोजभक्तिभावः ।

पद्मि-(उत्थाय)

दनुमवरिपुवक्षोनित्यवासैकदीक्षे
जननि सुजनसम्पद्दानजाग्रत्कटाक्षे ।
42