पृष्ठम्:पद्मिनीपरिणयः.pdf/६३

पुटमेतत् सुपुष्टितम्
[XIII. l
JOURNAL OF S. V. ORIENTAL INSTITUTE
..........सोत्रसुद्युक्तभास्ते ॥
वदनपरिमलाप्तौ घ्राणमावेगमेति ॥

भ्रम-हळा ! माळईमाळं करे धारअन्ती पडिवाळेहि तस्स आअमणम् ।

(मालतीमालां करे धारयन्ती प्रतिपालय तस्यागमनम्)

पद्मि-मं परिहससि ! । (मां परिहससि)

भ्रम-णो परिहासो । सो आगमिअ तुइ माळं गळे गहिस्सइ ।

(नो परिहासः । स आगत्य तव मालां गले ग्रहीष्यति ) (इति मालां ददाति)

पद्मि-(गृहीत्वा) हळा ! पदारेसि माम् । (प्रतारयसि माम्) ।

भ्रम-ण पदारेमि । माळं उद्धारेहि करेहिम् । (न प्रतारयामि । मालामुद्धारय कराभ्याम्)

पद्मि-(मालामुद्धृत्य) हळा ! तुह एसो कोवि विणोओ । (तव एष कोऽपि विनोदः)

भास्क-हन्त ! कामिजनस्य मनोरथमाप्तौ सहचरजनवशंवदता ।

भ्रम-ण विणोओ । माळं गअणे णिख्खिव । तस्स कण्ठे पडिस्सइ । (न विनोदः । माल्यं गगने निक्षिप । तस्य कण्ठे पतिष्यति)

पद्मि-(मालामुत्क्षिपन्ती) सहिवअणविस्सासादो माळं णिख्खिवेमि णिराहारम् । को वा पुण्णजणो देवीमालाए भूमिपअणादोसादो मं रख्खिस्सदि कण्ठे गह्णीय ।

(सखीवचनविश्वासान्मालां निक्षिपामि निराधारम् । को वा पुण्यजनः देवीमालायाः भूमिपतनदोषान्मां रक्षिष्यति कण्ठे गृहीत्वा । (इति विसृजति मालाम्) ।

भास्क-एषोऽस्मि यद्गलतलाधिगमाय मालां

निक्षिप्तवत्यसि सुखीवचनादरेण ।
तां धर्तुमत्र तव दासजनात्किमस्मा-
दन्योऽस्ति भास्कर इति प्रथितान्मृगाक्षि ॥
(इति सत्वरं निर्गत्य कण्ठे गृह्णाति मालाम् )

पद्मि-(स्वगतम्) किं एदं अच्चरिअं ? अहवा संक्कप्पकप्पिदो एसो ? उद सिविणअं पेख्खेमि (किमेतदाश्चर्यम् ! अथवा सङ्कल्पकल्पित एषः ? उत स्वप्नं प्रेक्षे ?)

भ्रम-हळा ! किं मद्द वचणं सत्तं आसि । (किं मय वचनं सत्यमासीत् ?)

46