पृष्ठम्:पद्मिनीपरिणयः.pdf/६५

पुटमेतत् सुपुष्टितम्
॥ अथ पञ्चमोऽङ्कः ॥

(ततः प्रविशति अरुण:)

अरुणः-फलिता मधुव्रतांश्रमवर्षिता मम प्रज्ञावल्लरी ।

यस्मिन्नेदीयसि मम वपुः खिन्नतां पूर्वमार्च्छ-
च्चेतीजन्मप्रसवशरसन्तप्यमानाखिलाङ्गे ।
सख्यौ तस्मिन् शुभविधिवत्पद्मिनीयागभाजि
प्राप्ते सम्प्रत्यहह सविधं स्नातव..र्विशामि ॥
(पुरो वीक्ष्य) आगच्छति मधुव्रता, एषा प्रष्टव्या समनन्तरवृत्तान्तम् ।

(प्रविश्य)

मधु-अय्य ! सफलं आसि तुह मह अ किञ्चम् ? (आर्य ! सफलमासीत् तव मम च कृत्यम्)

अरु-भद्रे ! कीदृशी जीमूतप्रवृत्तिः ।

मधु-आअदो हदओ वाउळीकुणइ कासारम् । (आगतो हृतको व्याकुली करोति कासारम्)

अरु-कासारः प्रयतते वा पद्मिनीं जीमूताय प्रदातुम् ।

मधु-किं करिस्सदि महप्पा । वाउळेण हिअएण विवाहकज्जे पवट्टन्तो विअ णिस्ससिइ पुणो पुणो । (किं करिष्यति महात्मा । व्याकुलेन हृदयेन विवाहकार्ये प्रवर्तमान इव निःश्वसिति पुनः पुनः)

अरु-पद्मिनी किमाचरति ?

मधु-हा देवि ळच्चि, मंगळदेवए, मं दइदेण मेळाअंती किं रख्खिस्ससि ? उद जीमूअकरे णिख्खिविअ मारइस्ससित्ति पळवंती अळंकिदापि मिळाणमुही कादव्वं अमुणंती वट्टइ । (हा देवि लक्ष्मि ! मङ्गलदेवते ! मां दयितेन मेलयन्ती किं रक्षिष्यसि ? उत जीमूतकरे निक्षिप्य मारयिष्यसीति प्रलपन्ती अलङ्कृताऽपि म्लानमुखी कर्तव्यमजानती वर्तते ।

अरु-जीमूतः कीदृशः ?

मधु-आसण्णे समए विवाहसरिसाळंकारतो गओ

हत्वे धारिजकोदुजी सहरिसं तो न.....।
48