पृष्ठम्:पद्मिनीपरिणयः.pdf/६६

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये पञ्चमोऽङ्कः
संभारेइ णवव्वहूमणिकिदे चेळं मणीभूसणं
पुप्फं साहु हिमम्बुचंदणरसं कत्थूरिअं णूअणम् ॥
[असन्ने समये विवाहसदृशालङ्कारशोभां गतो
हस्ते धारितकौतुकस्सहर्षं स भद्रवेदीस्थितः ।
संभारयति नववधूमणिकृते चेलं मणीभूषणं
पुष्पं साधु हिमाम्बुचन्दनरसं कस्तूरिकां नूतनाम् ॥ ]

अरु-मा चिन्तय । भगवानस्ति शारदानन्दः पद्मिनीं भास्करेण योजयितुं समुत्सारयितुं जीमूतञ्च कृतसङ्कल्पः ।

मधु–सो वि एत्थ ण दीसइ । (सोऽप्यत्र न दृश्यते)

अरु-आगमिष्यति समये । आवां प्रयावः समीपं सुहृदोः । (इति निष्कान्तौ)

॥ मिश्रविष्कम्भः ॥

(ततः प्रविशति कासारो विदूषकश्च)

कासा-सखे ! सम्प्रत्यहं इतिकर्तव्यतामूढोऽस्मि ।

विदू-वअस्स ! मा चिंतेहि. मळीमसं तं जीमूदं उस्सारेमि दंडं उक्खिविअ ।

(वयस्य ! मा चिन्तय । मलीमसं तं जीमूतं उत्सारयामि दण्डमुत्क्षिप्य) ।

कासा-(विहस्य) सखे ! दण्डनिक्षेपेण कथं जीमूतोत्सारणम् ।

विदू-किं उण से उत्सारणकारि ? (किं पुनरस्योत्सारणकारि ?)

कासा-शारदानन्दागमनमेव !

विदू-अदि, सो सुमरणिज्जो होदा । (यदि, स स्मरणीयो भवता ।

कासा-स्वामिन् !

सन्मार्गस्थद्विजाधीशमित्रमण्डलशोभनम् ।[१]
कुर्वन्तं शारदानन्द भवन्तं संस्मराम्यहम् ॥'

(प्रविश्य )

शार –मा स्म चिन्तयः । अयमहमागतः ।

  1. सन्मार्गः = साधुपथः, आकाशश्च । द्विजाधीशः = विप्रः, चन्द्रश्च । मित्रं =बन्धुः । मित्रः = सूर्यश्च ।
7
49