पृष्ठम्:पद्मिनीपरिणयः.pdf/६७

पुटमेतत् सुपुष्टितम्
[XIII.1
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा-(प्रणम्य) सखे ! समुपाहर विष्टरम् ।

विदू–(विष्टरमुपहरति)

शार–(उपविश्य) राजन् ! अपि कुशलम् ?

कासा-कुशली भवामि, यतो भवन्तं पश्यामि ।

शार-कीदृशी प्रवृत्तिरिहत्या ।

कासा-प्रायो निरस्तकीलाल[१]भावेन धवलाकृतिः ।

पद्मिनीप्रेप्सया हन्त जीमूत इह बाधते ॥

शार-उपायेन जेतव्यः स पापः ।

विदू-अय्य! आअछइ पुरोवाओ । (आर्य ! आगच्छति पुरोवातः) ।

कासा-(अपवार्य) अहह ! पुरोवाते पुरो भवति चलतीव ममान्तरम् ।

(प्रविश्य )

पुरो-राजन् ! कुतोऽयं विलम्बः पद्मिन्या जीमूतस्य घटने ? ।

शार--न सम्भ्रमः कार्यः । समये नातिक्रमणीयः कर्तव्यताक्रमः ।

पुरो-उपदिश्यतां भवता सर्वमुपदेष्टव्यम् ।

शार-

अभ्यक्ता सुभगा कवोष्णसलिलस्नाता दुकूलं शुभं
धत्तां भृषितमूर्तिरस्तु महितैः सर्वैर्मणीभूषणैः ।
आलीभिः फलपुष्परत्नविलसत्पाणिद्वयाभिः सती
गत्वा सागरनन्दिनीगृहमियं क्षेमाय तां वन्दताम् ॥

पुरो-इदं निवेदयामि स्वामिने । (इति निष्क्रान्तः)

शार-भद्रे!

भेरीमृदङ्गपणवानकमङ्गलादि-
वादित्रवृन्दनिनदै: परिपूर्यतां द्यौः ।
मन्दं चरन्तु गणिकाश्चरणप्रवल्ग-
न्मञ्जीरनादविवशीकृतषिद्गचित्ताः ॥
  1. कीलालम्- रक्तम्, जलञ्च ।
  2. 50