पृष्ठम्:पद्मिनीपरिणयः.pdf/६९

पुटमेतत् सुपुष्टितम्
[XIII.1
JOURNAL OF S. V. ORIENTAL INSTITUTE

(प्रविश्य)

कञ्चुकी-आगतः कृमारः सवयस्यः । (प्रविशति समिलिन्दः कुमुदाकरः । गुरुं प्रणमति) ।

शार-भवान् सवयस्यो निगूढं प्रविश्य पद्मालयालयं वर्तताम् । अहमत्रागत्य कर्तव्यमुपदेक्ष्यामि ।

कुमु-तथा (इति निष्कान्तः) ।

(नेपथ्ये वाद्यध्वनिः)

कासा-स्वामिन् ! प्रतिष्ठते वत्सा समुद्रतनयां वन्दितुमिति मन्ये ।

शार-आवामपि यावः । (इति परिक्रामतः) राजन् ! भद्रायां भगवतीवन्दनाय निर्यान्त्याम् ,

इयं प्रतिगृहाग्रभूप्रविलसन्मणीतोरणा
शिरोभवनजालकोन्मिलितसुन्दरीलोचना ।
जवप्रहृतदुन्दुभिध्वनिसमुच्चलद्बर्हिणा
झलज्झलितनूपुरोल्लसितवारयोषा पुरी ॥

कासा-आर्य ! वत्सा प्रविष्टा पङ्कजवासिनीभवनान्तःस्थलीम् । प्रविशावस्तावत् ।

शार-(कासारेण प्रवेशं नाटयति) (प्रविशति पद्मिनी भ्रमरिकया मिलिन्देन कुमुदाकरश्च )

(पद्मिनी गुरुं प्रणमति)

शार-वत्स कुतो म्लानवदनासि ?

पद्मि-भअवं! महं वअणस्स गळाणिकाळणं भवं किं ण वेत्ति ?

(भगवन् ! मम वदनस्य ग्लानिकारणं भवान् किं न वेत्ति ? )

शार-वेद्मि भद्रे ! भगवतीं मधुसूदनप्रणयिनीं उपासीनायाः तव का वा विपत्तिः न नश्यति ? का वा सम्पत्तिः न सम्पद्येत ?

पद्मि-स्वामिन् ! तत्तवेइणो तुह अणुग्गाहो एव्व अइलसेअसं णिआणम् ।

(स्वमिन् ! तत्त्ववेदिनस्तव अनुग्रह एव अखिलश्रेयसां निदानम्)

शार-वत्स मिलिन्द ! कुमुदाकर ! भवतोः प्रज्ञयैव वञ्चनीयो जीमूतः । ततो निखिलमनोरथस्य निरन्तरायमवाप्तये वन्दनीयाऽधिकं इन्दिराऽरविन्दमन्दिरा ।

कुमु-यथाऽऽज्ञापयत्यार्यः । (इत्युत्थाय देवीं प्रणम्य धृतमूर्धाञ्जलिः)

52