पृष्ठम्:पद्मिनीपरिणयः.pdf/७०

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये पञ्चमोऽङ्कः
अम्ब रमे ! पालय मामम्बरवास्तव्यवन्दनीयपदे ।
शम्बररिपुजननि वशे तं परमं पू्रुषञ्च कुर्वाणे ॥
पाहि सरोरुहसदने पार्विकशरदिन्दुसंस्फुरद्वदने ।
मुक्तामणिसमरदने मधुरिपुहृदये सदोदयन्मदने ॥
प्रणतजनदैन्यदावप्रशमनपटुदृष्टिवृष्टिपीयूषे ।
मातस्समुद्रतनये नेतः परमस्मि दीनतां सोढा ॥
शरणं भवतीं प्राप्तः करुणापाङ्गेन दुरितनाशकरीम् ।
पुनरपि यदि खिन्नोऽहं कमले मम लम्बनं किमस्ति परम् ॥
अवलम्बे तव चरणावव लङ्कापुरपतिद्विपो महिषि ।
नवनवसुखं ददाने नवनपराणां नृणां जगज्जननि ॥
नाथे दिनकरवंशे जातं जाते समुद्ररशनायाः ।
रक्षोलतासिधेनो रक्षाम्ब स्वीयभक्तसुरधेनो
यदुकुलनाथीभूते ! दनुभवशत्रौ विदर्भराजस्य ।
अन्वयमतीव धन्यं तन्वति मातर्निधेहि कारुण्यम् ॥
श्रीस्त्वं यतोऽम्ब भवतीं श्रीमान् लब्ध्वा हरिस्ततो जयति ।
देवि त्वयैव कीर्त्या नाथो जगतां स कीर्तिमान् प्रथते ॥

यं जननि वीक्षितुं त्वं जनमिह दयया प्रवर्तसे देवि ।
स भवति भाजनमधनौ स्तुतेः कवीनां कुलीनतादिगुणैः ॥

शार-वत्स ! भवन्तं भक्तजनवत्सला भगवती द्रागवतीति निश्चिनोमि । तदिहागत्य क्रियतां करणीयम् ।

कुमु-उपदेष्टव्यमाचरणीयम् ।

शार-ऋजवोऽत्र विजेतव्या ऋजुमार्गेण धीमता ।

कुटिलाः कुटिलेनैव पथा द्राक् क्षेमकाङ्क्षिणा ॥
पुरा मुरारिः पुरुषः पुराणः सुरारिवर्गं खलु विप्रलब्धुम् ।
आदाय योषामणिवेषमीशः प्रादादशेषां वसुधां सुरेभ्यः ॥

विदू-मुणिअम् । कुमाळेण इथिआख्वं धरणिज्जम्; वंचणिज्जो जीमूओति ।

(ज्ञातम् ! कुमारेण स्त्रीरूपं धरणीयम् ! वञ्चनीयो जीमूत इति) !
53