पृष्ठम्:पद्मिनीपरिणयः.pdf/७२

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये पञ्चमोऽङ्कः

विदू-(भ्रमरिकाभरणमादाय मिलिन्देन सह निष्क्रान्तः) । (कुमुदाकरः अङ्गात्स्वभूषणमवतार्य समादाय च जीमूतप्रहितमाभरणं निष्क्रान्तः) ।

भ्रम-(कुमुदाकरमिलिन्दयोर्भूषणमादाय) हळा ! जानो । (हला ! यामः) (इति पद्मिनीं पाणौ गृहीत्वा निष्क्रान्ता) (प्रविश्य)

कञ्चु-सामात्यो जीमूतः प्रतिहारभूमिं गतः ।

शार-प्रवेश्यतां शीघ्रम् ।

कञ्चु-तथा (इति निष्क्रम्य-पुनः प्रविशति सामात्येन जीमूतेन सह)

जीमू-भोः ! पुरोवात ! विवाहवेलायां वन्दनीया खलु मयाऽप्यरविन्दाक्षसुन्दरी ।

पुरो-अथकिम् ।

कासा-(उत्थाय) आर्य ! जीमूत ! आसनमिदं समलङ्क्रियताम् ।

विदू-विमळं एदं जदि अय्येण जीमूअसहाराएण आरूडं भवे समळं किदम् ।

(विमलमेतत् यदि आर्येण जीमूतमहाराजेन आरूढं भवेत्समलं कृतम्) ।

जीमू-(उपविश्य) आर्य! शारदानन्द ! भवत्सन्निधिमहिम्ना भवाम्यहं विमलीभूतात्मा ।

विदू-(अपवार्य) वअस्स ! सारआणन्दसंणिहाणे इमस्स कह पदुमिणीळाहो भवे ।

(वयस्य ! शारदानन्दसन्निधाने अस्य कथं पद्मिनीलाभो भवेत्) ।

शार-आर्य ! वन्दस्व मातरं जगतां निर्विघातं पद्मिनीमनोरथस्य सिद्धये ।

जीमूतः-तथा । (इति वन्दते देवीम्)

विदू-(अपवार्य) वअस्स ! पदुमिणीए मणोरहसिद्धए वंदइ देविं जीमूओ ।

(वयस्य ! पद्मिन्या मनोरथसिद्ध्यै वन्दते देवीं जीमूत: ) ।

कासा-(अपवार्य) रक्षतु लक्ष्मीः वत्साम् ।

शार-भद्रा कुतो विलम्बते नूत्नाभरणधारणाय गता ।

विदू-अण्णारिसी खु भद्दाए दाणिं पसाहणरीई ।

(अन्यादृशी खलु भद्रायाः इदानीं प्रसाधनरीतिः)
(प्रविशति पद्मिनीवेषधारी कुमुदाकरः भ्रमरिकाकृतिधारिणा मिलिन्देन सह ।
कुमुदाकरवेषधारिणी पद्मिनी च मिलिन्दाकृतिधारिण्या भ्रमरिकया सह) ।
55