पृष्ठम्:पद्मिनीपरिणयः.pdf/७४

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये पञ्चमोऽङ्कः

विदू-अय्य ! सारआणंद ! पदुमिणिं, वुदाअरणकाळे पुरिसो परिसइ जदि मोहेण, किंअथ्थि खदी ? (आर्य ! शारदानन्द ! पद्मिनीं व्रताचरणकाले पुरुषः स्पृशति यदि मोहेन, किमस्ति क्षतिः ?

शार-तत्क्षणं स भस्मीभवेत् ।

विदू–अहो बुदमहिमा । (अहो व्रतमहिमा)

कासा-आर्य ! जीमूत ! नितरां नियतेन भवितव्यं भवता ।

जीमू-अवहितोऽस्मि ।

कासा-

यस्समाचरितो यस्य निर्विघ्नं श्रेयसे भवेत् ।
नियमो विहतः सोऽयं तस्य हन्त विपत्तये ॥

शार-तादृशो मन्त्रप्रभावः ।

पुरो-(स्वगतम्) कथं कामुकानां युवतिषु स्वस्य दोषोत्पत्तिविचारः ।

रघुपरिबृढपत्नीं स्वेन धर्मेण साध्वीं
पटुमपथनिविष्टं दग्धुमुच्चैर्विदित्वा ।
अपि दशवदना हा कामयामास जानन्
द्रुपदतनुभुवं तां कीचको वीरभार्याम् ॥
(प्रकाशं) भगवन् ! यदवशिष्टं तदप्युपदेष्टव्यम् ।

शार-किमधिकेन । स्वप्राणरक्षणे सर्वधा भवितव्यं नियतेन ।

कासा-

मया प्रदीयते तुभ्यमिदं मे कुलभूषणम् ।
स्त्रैणरूपं परं धत्ते कृत्येषु पुरुषो महान् ॥

विदू-तहा ताए सही भमरिआ वि । (तथा तस्याः सखी भ्रमरिकाऽपि)

शार-भोः कासार ! भवदीयमपत्यं सख्या विना क्षणमपि न वर्तेत खलु । ततो यातु तदनुगतमेव ।

कासा-कः संशयः ?

मिलिन्दः-कहं एदं विणा खणं वि जीविस्सम् । (कथमेतां विना क्षणमपि जीविष्यामि)

पद्मि-यथार्थमेतत् ।

57