पृष्ठम्:पद्मिनीपरिणयः.pdf/७७

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE
एषा तदीयकरसारसयुग्ममुक्ता कण्ठे मया सकुतुकं सहसा गृहीता ।
माला मनोहरतमा समनन्दयन्मामेतावदन्तमधुना हृदयं दुनोति ॥

 (इति मालां भूमौ निक्षिप्य, भूयोऽप्यादाय) अथ मालिके !। मन्दभागाऽसि । यतः

तस्याः करौ किसलयप्रतिमौ विहाय
मां प्राप्तवत्यसि पुनः कृशपुण्यमत्र ।
एतां भवान् कथमपीह सखे नयंस्तां
पुण्यं भजेत यदियं बत खिद्यतीव ॥

अरु-सखे ! कुतस्त्वमेवमधीरोऽसि ?

भा-कुतो मे धीरता । पुरा मुरारिमहिलासमाराधनसमये

सा स्वस्तिकासनमवाप्य कराब्जतर्ज-
न्यङ्गुष्ठलग्नकुसुमा दरमीलिताक्षी ।
उत्तानिताकृतिलता चलिताधरेष
त्तत्तादृशी मम पुरः किल वर्ततेऽद्य ॥

सखे ! नूनं प्रिया मम सरोरुहलोचना सा

जीमूतनीचवशमेत्य पुनर्न जीवेत् ।
स्मृत्वैव मामियमसून् क्षणतो विमुञ्चेत्
तां संस्मरन्नहमपि प्रजहामि जीवम् ॥

 (इति पतति) ।

अरु–(उत्थाप्य) अलमावेगेन ।

भा-

यस्याः कटाक्षलहरीव मधुव्रतालिः
यस्याः कचावलिरिवाभिनवाम्बुनीली ।
यस्या इवाननमहर्मुखबुद्धमब्जं
द्रक्ष्यामि तां पुनरहं क्व सखे ! सखेलाम् ॥

अरु–वयस्य !

भवादृशाश्च स्वप्रेमभाजनं जनमात्मना ।
संस्मृत्य मुक्तधैर्याश्चेत्किं पुनः प्राकृता भुवि ॥
60