पृष्ठम्:पद्मिनीपरिणयः.pdf/८

पुटमेतत् सुपुष्टितम्
7

इति समस्यामापूर्य विज्ञापयामास । राजेन्द्रः अतिसमीचीनमिति स्वाशयप्रकाशकसमस्यापूरणं सशिरःकम्पमुररीकृत्य सत्वरं सर्वाधिकारिसमानीतोत्तमकटकपीतवसनादिभिः स्वयमेव कविमणिमलङ्कृत्य एकविंशतिनिष्कप्रमाणसुवर्णद्रव्यादिभिश्च सत्कृत्य स्वमैत्रीमजहतं प्रतिश्रुत्य वार्षिकसत्कृतिञ्चोपसृत्य सादरं स्ववासनिकेतनाय अनुमन्यते स्म ।

राजप्रासादात्कविमणिसमागमं प्रतीक्षमाणाः श्रीरामस्वामिशास्त्रिगुरुमणि (जड्जि) प्राड्विवाक सीतारामप्रभुवर केरलवर्मदेवादयः सकरावलम्बं सुन्दरराजसूरिं सम्मानयन्तः कविमणिकृतसमस्यापूरणपरिपाटीञ्च शृण्वन्तः सकरघोषं श्लाघमाना मुमुदिरे ।

अथ कविराजः यथार्हं प्राप्तसम्मानेन लक्ष्मीनारायणाख्यकनिष्ठसहोदरेण स्वपुरीं प्राप्याववर्तत सुखी ।

पश्चात् कृष्णस्वामिप्रभुप्रहितपत्रिकया रामनाथपुरसंस्थानं प्राप्य तत्र महात्मना सेतुपति महाराजेन श्रीकृष्णस्वामिप्रभुसाचिव्येन प्रवर्तिते श्रीनवरात्रमहोत्सवे नानादिग्भ्यः समागतनां नानाशास्त्रप्रवीणविद्वन्मणीनां परीक्षाधिकारिपदे समादिष्टः सादरमस्मदाचार्यवरेण्यः । तत्र च तदा समागताः सुधीमणयः तत्र तत्र शास्त्रे कविमणिना परीक्षिताः राज्ञा यथार्हं बहुमानिताश्चाभूवन् । तदा हि दैवज्ञा अमुं वराहमिहिरं शास्त्रप्रवीणं अथ ज्योतिर्भूषणं द्वाशात्मानं, आलङ्काकारिकाः दीक्षितमथ रससारं जगन्नाथं, वैयाकरणाः नागेशं अथ शब्दब्रह्माणं पतञ्जलिं, आगमज्ञा सुन्दरराजं अथ वृषधररसिकं श्रीनिवासं, नीतिविदो भाष्यकारं, गायकाः तन्मर्मज्ञं, मन्त्रज्ञा मन्त्रमूर्तिं, मतसूक्ष्मदर्शने बोधने वा वाचस्पतिं, समाघोषयन्तः अनुमोदन्ते स्म । एवमापरिसमाप्तेर्नवरात्रमहोत्सवस्य तत्र वसन् महात्मा कस्यांचिद्रात्यां तत्र महासभायां निजविरचितश्रीवैदर्भीवासुदेवनाटकद्वितीयतृतीयाङ्कप्रसङ्गेन सर्वान् जनान् सम्मोदाम्भोनिधौ न्यमज्जयत् । तदा सर्वज्ञकेसरिणा सेतुपतिमहाराजेन निजनामाङ्कनप्रत्युप्तगारुत्मताश्मना कटकेन सोत्तरीयोत्तमपीताम्बरेण रूपिकापञ्चशत्या च बहुमानितोऽजनि । तथा यथायोगं लक्ष्मीनारायणसुधीश्च । अथ सुधीविश्लेषासहेन महाराजेन कृच्छात् कृतनिदेशः कृष्णप्रभुणा च दत्तानुमतिः निजनगरीं कुशली प्राप । अथ स्वग्रामे प्रतिष्ठितकृष्णालयं पलालच्छन्नं प्रस्तरसुधेष्टकादिभिः स्थिरीचिकीर्षुः तत्र प्रयतमानः अचिरादेव स्वार्जितद्रव्यैः भगवदालयकैङ्कर्योद्योगं यथायोगं समापूर्य तत्र सोत्सवबिम्बाचार्यविग्रहप्रतिष्ठाञ्च कुर्वन् आत्मनः कृतकृत्यतामापादयामास ।

तदानीं खलु विक्टोरिया चक्रवर्तिन्याः षष्ट्यब्दपूर्तिमहोत्सवः सर्वतः प्रवृत्तः । महोत्सवे षेङ्कोट्टै नगर महासभायां सुधीवरेण्यैः कृतो लोकोत्तरः प्रसङ्गः । तदा कविमणिकृतप्रसङ्गदिवाकरप्रभासु सभायु सर्वत्र अन्येषां वाग्धोरणी दिनदीपायते स्म । अथ द्वित्रदिनेभ्यः परं शालिवाटी-