पृष्ठम्:पद्मिनीपरिणयः.pdf/८१

पुटमेतत् सुपुष्टितम्
[XIII 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

मधु-को संसओ । कहं पदुमिणीए अणुगमणं विणा भमरिआजीवणं ?। (कस्संशयः कथं पद्मिन्यनुगमनं विना भ्रमरिकाजीवनम् ?)।

भास्क-हा ! भ्रमरिकाऽपि द्रष्टुं न लभ्यते ।

अवीक्षमाणो दयिताममुष्याः
संसर्गसम्प्राप्तमनोज्ञशीलाम् ।
आलीमहं वा कलयामि पात्रीं
सङ्गेन मल्ल्या इव सौरभाढ्याम् ॥

मधु-अय्य ! कुदो परकळतं कामअन्तो एवं सोअसि ? (अर्य ! कुत: परकलत्रं कामयमान एवं शोचसि ? ।

भा-हा कष्टम् । पद्मिनी परकलत्रं संवृत्तेति । इतः परं किमस्ति मे शोच्यम् ।

मधु-अय्य ! अरुण ! महप्पाणं एआरिसाणं मणं परकळत्तं ण कामइस्सदि खु ।

(आर्य ! अरुण ! महात्मनामेतादृशानां मनः परकलत्रं न कामयिष्यते खलु ? ) ।

अरु-तत्त्वमाह भवती ।

भास्क-(स्व)

रे चित्त ? कस्मात्परदारकामं भजत्सदा पापमुपैषि मूढ !
यद्वा प्रवृत्तिस्तव निन्द्यकर्मण्येतावदन्तं न कदाचिदासीत् ॥

(इति मुखं नमयति) ।

अरु- भद्रे !

न हि कामयते साध्वीं परदारतया स्थिताम् ।
किन्तु तामात्मविश्लेषान्म्रियमाणां तु शोचति ॥

भास्क-भद्रे ! त्वं क्व प्रस्थिताऽसि ?

मधु-इदो एव्व (इत एव) ।

अरु–किन्निमित्तम् ?

मधु-अज्जो समस्सणिज्जोति महाराएण णियुतह्मि । (आर्यस्समाश्वासनीय इति महाराजेन नियुक्ताऽसि) ।

भास्क-कथमाश्वासनीयोऽहं सम्प्रत्येतां दशां प्रपन्नः ।

64