पृष्ठम्:पद्मिनीपरिणयः.pdf/८२

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये षष्ठेऽङ्कः

मधु-किं भट्टदारिआए भद्द्रे मिळन्ते सुहसूअणं णिमित्तं ण दिट्टम् ।

(किं भर्तृदारिकया भद्रे मिलति शुभसूचकं निमित्तं न दृष्टम् ?) ।

भास्क-भद्रे !

तां पश्यति प्रथममिन्दुमुखीं कृशाङ्गीं
मय्यादरान्मम हि दक्षिणमक्ष्यवल्गत् ।
तां संस्पृशत्यथ च बाहुरसव्य एष
निष्कारणं द्रुतमवेपत भूपकन्याम् ॥

मधु-तारिसं णिमित्तं कहं भवे विफलम् ? (तादृशं निमित्तं कथं भवेद्विफलम्?) ।

भास्क-कथमभूदिति भण ।

मधु-होदु । कहं वा भअवदीये ळच्छीए समाराहणं कामिदं ण करिस्सदि पदुमिणीए ।

(भवतु, कथं वा भगवत्या लक्ष्म्याः समाराधनं कामितं न करिष्यति पद्मिन्याः) ।

भास्क-कामितं नाकरोदिति ब्रूहि ।

मधु-तहा भणिदुं मह जीहा ण पसरइ । (तथा भणितुं मम जिह्वा न प्रसरति) ।

अरु-कुत: ?

मधु-तत्थ काळणं भवे । (तत्र कारणं भवेत् ) ।।

अरु–किं जानासि तत्र कारणम् ?

मधु-देवीए भत्ती एव्व काळणम् । (देव्या भक्तिरेव कारणम्) ।

भास्क-सखे ! किं वृथा विलम्बेन ? प्रवर्धय पावकम् ।

मधु-किं णिमित्तम् ? (किन्निमितम् ?)

भास्क-प्रवेशाय ।

मधु-कहिम् ? (क्व ?)

भास्क-अग्नौ ।

मधु-कस्स किदे । (कस्य कृते) ।

भास्क-शरीरत्यागाय ।

मधु-अतिरमणिज्जं सअळलोआणंदकारि तुह सरीरं ण खु उवेक्खणिज्जम् । (अतिरमणीयं सकललोकानन्दकारि तव शरीरं न खलूपेक्षणीयम् ) ।

65