पृष्ठम्:पद्मिनीपरिणयः.pdf/८३

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

भास्क-

यन्मे शरीरं दयिता स्मरन्ती सन्त्यजेदसून्
हृतकस्यास्य रक्षायां न फलं वेद्मि केिञ्चन ॥

मधु-तुह सरीरं सुमरंती सा ण पाणे मुंचे । (तव शरीरं स्मरन्ती सा न प्राणान्मुञ्चेत्) ।

भास्क-किं तस्या मयि प्रणयातिशयमजानतीव ब्रूषे ? ।

मधु-जाणेमि एव्व । (जानाम्येव) ।

भास्क-सखे ! मुधा मां धनञ्जयं प्रवेष्टुकामं रुन्धे मधुव्रता ।

मधु-अहं ण करिस्सं तुह धणञ्जअप्पवेसरोहणम् । (अहं न करिष्यामि तव धनञ्जय प्रवेशरोधनम्) ।

भास्क-भद्रे !

त्वं दयाभरसम्पूर्णहृदयाऽद्य निवेदय ।
इमं कासारराजाय प्रणामं चरमं मम ।

        (इत्यञ्जलिं धत्ते)

मधु–को णिदेसो पदुमिणीए' (को निदेशः पद्मिन्याः ?)

भास्क-भद्रे ! किमर्थं परलोकं प्राप्तायाः तस्य निदेशं कामयसे ?

मधु-जदि परळोअं ण पता ? (यदि परलोकं न प्राप्ता ?)

भास्क-

अलब्ध्वा मां प्रियं दैवात्परस्यापि वशं गता ।
यदि जीवति सा तस्यै निदेशोऽनुचितः खलु

मधु-(सस्मितम्) परवसं गआ जदि एव्व सा जीवइ ताए णिदेसो अणुइदो । (परवशङ्गता यद्येव सा जीवति तस्यै निदेशोऽनुचितः) ।

भास्क-(ससग्भ्रमम्) किं न परवशं गता ? ।

मधु-जदि पदुमिणी पिअं विणा परं पत्ता कहं कासारो जीवे ।

कहं वा भमरिआ । कहं वा अहं जीवेमि । (यदि पद्मिनी प्रियं विना परं प्राप्ता कथं कासारो जीवेत् ? कथं वा भ्रमरिका ? कथं वा अहं जीवामि ?) ।

अरु--सखे ! भद्राया वचनमस्माकं भ्रदं जनयतीव । तन्न सम्भ्रमः कार्यः ।

भास्क--सखे ! मम समाश्वासनोपायोऽयम् ।

66