पृष्ठम्:पद्मिनीपरिणयः.pdf/८८

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः

इर-पापशमनम् । उक्तं हि --

'यद्राव्या कुरुते पापं कर्मणा मनसा गिरा ।
तिष्ठन्वै पूर्वसन्ध्यायां प्राणायामैर्व्यपोहति' ॥

 इत्यादि । तत: ।

बला-तदो सीसे मुहे हिअए वि परिसइ । तं किम् । (ततः शीर्षे मुखे हृदयेऽपि स्पृशति । तत्किम् ?) ।

इर-तन्न्यासारव्यं कर्म । उक्तं हि, 'न्यासस्स्यान्मन्त्रसन्नाहो न्यासहीनो निरर्थकः' इत्यादि । ततः ।

बला-तदो जवं करिअ पिट्टचुण्णेहिं फलए रंगवल्लीं कुणइ । (ततो जपं कृत्वा पिष्टचूर्णैः फलके रङ्गवल्लीं करोति) ।

इर-मुग्धे ! तत्केवलं न रङ्गवल्ली । किन्तु यन्त्रविन्यसनम् ।

बला-तं किंणिमित्तम् ? (तत्किन्निमित्तम् ?) ।

इर-पूजार्थम् । ‘उक्तं हि, यन्त्रे वा प्रतिमायां वा पूजये’दित्यादि । ततः ।

बला-तदो तत्थ कुसुमेहिं जलेहिं चंदणेहिं पूएइ । (ततस्तत्र कुसुमैर्जलैश्चन्दनैः पूजयति) ।

इर-ततः ।

बला-तदो किं वि समं ओणेदुं अच्छि णिमीळिअ मुहुतं आसीणा एव णिद्दाइ । (ततः किमपि श्रममपनेतुमक्षि निमील्य मुहूर्तमासीनैव निद्राति) ।

इर–मुग्धे, न निद्राति श्रमापनोदनाय । किन्तु निमीलितनयना ध्यायति । ततः ।

बला-णिवेदिअं ओअणं, भक्खणं, छीरं, सहिए समं संभोजिअ सुहं वसइ । (निवेदितमोदनं भक्षणं क्षीरं सख्या समं सम्भुज्य सुखं वसति) ।

इर-महाराजजीमूतस्तत्रागच्छति वा ?

बला-मज्झे मज्झे आअदो बही वट्टमाणो जालरन्ध्रेण पेक्खइ । (मध्ये मध्ये आगतः बहिर्वर्तमानो जालरन्ध्रेण प्रेक्षते) ।

इर–तदानीं पद्मिनी कीदृशी भवति ?

बला-णिमीळइ लोअणम् ( निमीलयति लोचनम्) ।

71