पृष्ठम्:पद्मिनीपरिणयः.pdf/९

पुटमेतत् सुपुष्टितम्
8

नगरीं प्रति स्वीयानसा प्रस्थिते भक्ताग्रेसरे त्रियामाष्टमघण्टायां पावूर्नगर निकटमनुप्राप्ते पाटच्चराः त्रयः शकटं परीत्य सन्तर्ज्य सारथिं स्थिताः । अथ सम्भ्रान्ताः सर्वे साधुमुख्यसमीपे त्यक्तस्वाधिकाराः स्तम्भवत् निश्चलास्तिष्ठन्ति स्म । तदा खलु महानयं आञ्जनेयः सहाय इति उत्थायावतीर्यानसः 'मा भैष्टे'ति स्वीयान् समाधाय स्वयमेव अवमुच्य कर्णभूषणे पेटिकान्तस्थैककविंशतिंरूपिकाः शङ्कराचार्यसम्मानितपीतवसनपट्टञ्च चोरेभ्योऽदात् । सर्वं सविनयं गृह्णन्तस्ते पूजापेटिकायाः श्रीरामचन्द्रविग्रहमपि गृहीत्वा पलायनप्रवृत्ताः अनतिदूरे पुरतः भीमं किञ्चिद्रूपं साक्रन्दमालोक्य तदा वेपमाना ‘नास्मान् जहि ! नास्मान् जहि ! सर्वं भूयो भक्ताग्रगण्याय समर्पयामः, समस्तापराधान् क्षमस्व' इति प्रार्थयन्तः पुनरपि शकटान्तिकमागताः भगवद्विग्रहादर्शनमात्रखिन्नसुधीपुङ्गवचरणयोस्साष्टाङ्गं नमन्तः 'स्वामिन् सर्वं पुनः गृह्यतां अस्मानाशिषा योजयस्व । रक्ष रक्षास्मान् अन्तिकस्थभीमरूपा'दिति घुष्यन्त: विग्रहादिकं दिशन्तः पथि परीत्यावर्तन्त । विखनकुलीनभागधेयभूतोऽसौ तान् करुणार्द्रदृशा पश्यन् विग्रहमात्रं स्वीकृत्य अन्यत्तेभ्यो वितीर्य ताननुगृह्णन् सानन्दं प्रेषयित्वोद्दिष्टनगरीं प्राप्य कृष्णस्वामिप्रभवे त्रियामावृत्तं कथयामास । प्राड्विवाकाग्रिमः विस्मयाविष्टः उत्तमभक्ताग्रिमप्रभावं स्वतस्सिद्धौदार्यगुणञ्च सर्वलोकविख्यातमकरोत्पत्रिकामुखेन । कार्यगौरवेण भूयस्स्वनगरमाजगाम कविमणिः ।

आचार्यवर्यः पञ्चाशता वयसा पूर्णोऽभूत् । तथा हि । वैखानसकुलोद्धारणे निरन्तरजागरः शमादिगुणगणभूषणः धरातलं पुनरवतीर्णो विखनोमुनिरिवोज्ज्वलवपुर्वैदिकेनसुपथा सञ्चरमाणानां सुलभसमीचीनमार्गदर्शीं सततं वासुदेवसङ्कीर्तनेन वासुदेवभट्टाचार्य इति विख्यातः तञ्जै-संस्थानान्तर्गत-कोनेरिराजपुरी-निकेतनः श्रीरघुनाथभट्टाचार्यः चिरं श्रवणपथसञ्चरमाणकीर्तिमात्राकर्णनकौतुकाविष्टः श्रीसुन्दरराजुकवीन्द्रालोकनाय पत्रलिपुरीं (इलत्तूर्) आगत्य स्वागमेनावत्यान् पावयति स्म । उभौ विखनःकुलीनमणी अन्योन्यदर्शनानन्दसुखमन्वभूताम् । अथ स्वमतोद्धरणबहुलश्रद्धौ ज्ञानवयः कलाकीर्तितेजोऽभिवृद्धौ तालपत्रमात्रवर्तिस्वमतग्रन्थमुद्रणाय प्रवृत्तौ एतौ भक्तौ नानादेशेभ्यः प्रत्नश्रीवैखानसग्रन्थरत्नानि समानीय काकलेषु विलिख्य विशदमारोपयामासतुर्मुद्रायन्त्रे । अचिरादेव प्रकटयामासतुश्च तत्र तत्र । इतः पूर्वं प्रयतनाभावाद्विखनःकुलीनभवनपेटिकासु निद्रितेषु श्रीमत् दीक्षितीय श्रीवैखानसमहिममञ्जरीमोक्षोपायप्रदीपिका प्रभृतिषु बहुषु ग्रन्थवर्येषु तदा हि श्रीवासुदेवभट्टाचार्यसाह्येन श्रीसुन्दरराजसुधीवर्येण परिष्कृत्य मुद्रितेषु तदैव श्रीवैखानसकल्पलतिका कुसुमितेवासीत् । अथ परतत्त्वनिरूपणशास्त्रवैयासिकवेदान्तशास्त्रभाष्यकरिषु विहितलोकोपकारेषु श्रीशङ्करगुरुवर्यादिषु महामहिमसु गणनीयेन श्री श्रीनिवासदीक्षितेन्द्रेण सर्वतन्त्रपरतन्त्रेण श्री श्रीनिवासापरावतारेण सानुग्रहं विरचितस्य श्रीलक्ष्मीविशिष्टाद्वैतभाष्याभिधानश्रीवैखानसमतानुयायिवैयासिकसूत्रभाष्यस्य तत्र तत्र गभीरगृढाशयप्रकाशिकां निगमचूडादर्पणाख्यां काञ्चिद्व्याख्यां निर्माय