पृष्ठम्:पद्मिनीपरिणयः.pdf/९०

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः

मिलि–कथमिव ?

कुमु-

मन्त्रं मयेमं जपतः प्रदत्तं स्तुत्याऽनया ते स्तुवतः सुभक्त्या ।
श्रीरामदूतं निखिलेष्टसिद्धिः स्यादापदः प्राप्नुयुराशु नाशम् ॥ इति

मिलि-सखे ! सा स्तुतिः कीदृशी ? यदि न गोपनीया श्रावयितुमभ्यर्थये ।

कुमु-गोप्यमपि सुहृदे प्रकाश्यं खलु । तदवधीयताम् ।

मिलि-अवहितोऽस्मि ।

कुमु-

वन्दारुं दाशरथेर्मन्दारं कञ्चिदाश्रये भजताम् ।
वृन्दारकनव्यगुणं सन्दारितरावणात्मजं समरे ॥
क्वाहं पापकृदग्र्यः क्व च तव कृतिभिः प्रसाद इह लभ्यः ।
भगवंस्तथाऽपि मह्यं प्रसीदसीत्यत्र हेतुरनुकम्पा ॥
अनिलसुत नाथ भगवन्ननिशं ते पादसंस्मृतिर्यदि मे ।
क्वाघं क्व च विपदार्तिः क्वारिः क्व च मे क्व चात्र दुष्कीर्तिः ॥
धैर्यं सर्वविधं मे नाना चिन्ता कपीन्द्र ! शिथिलयति ।
किं करवाणि रघूणां किङ्कर पत्युः कृपानिधे पाहि ॥
अनुभूता बहुविपदो ननु ते विदितं समस्तमनिलसुत ।
श्रृणु किंचिद्दासवचः सोढुं शोकं न शक्नुयामुपरि ॥
अनुभूयैव व्यसनं प्राक्तनपापं क्षयं प्रणेयमिह ।
इति चेत् त्वामस्मरतां को भेदः स्तावकस्य मम च विभो ॥
निर्बध्नात्येष हि मामिति मारुतपुत्र मा रुषं यासीः ।
नाथानन्यशरण्यो निवेदनीयं निवेदयामि तव ॥
चण्डकरस्त्वं नमतां खण्डयितुं सर्वपापसन्तमसम् ।
उदितो दितिसुतविमतं सततं स्वान्तर्हरे हरि बिभ्रत् ॥
अनलोऽस्यनिलसुत त्वं लङ्कादाहाय नाथ सम्भूतः ।
अनलत्वं न च धत्से भीमात्मजयान्वितो यतश्चित्रम् ॥[१]
  1. अनलत्वम् = नलेतरत्वम् । भीमात्मजया = भौम्या । भीमात्मनां रक्षसां जयेन च ।
  2. 73