पृष्ठम्:पद्मिनीपरिणयः.pdf/९७

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S.V.ORIENTAL INSTITUTE

कुमु-यथा रोचते भवते ।

जीमू

मत्तेभकं मित्रकुलेन साकं नीत्वाऽत्र पक्षिव्रजभक्ष्यभावम् ।
तां पद्मिनीं तत्करमर्शदूनामानन्दयन्मानमहं भजामि ॥

(इति निष्क्रान्तः)

कुमु-सखे ! प्रायः फलितोऽभूदद्योगीन्द्रोपायः ।

मिलि-वयस्य ! सर्वं सुष्ठु परिणमेत चक्रपाणिरमणीप्रसादमहिम्ना ।

कुमु-किमितःपरमिह निवासेन । निगूढं गत्वा जीमूतस्य मत्तेभविषये चेष्टितं पश्यावः ।

(इति निष्क्रान्तौ)

॥ इति पद्मिनीपरिणये सप्तमोऽङ्कः ॥

80