पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/170

पुटमेतत् सुपुष्टितम्
१२२
पातञ्जलयोगसूत्रभाष्यविवरणे

 ननु चैतदेव प्रयोजनं--यदुक्तं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति ॥

 नैतदस्ति--यत्र नियमाः पठ्यन्ते तत्रैवेदं प्रयोजनं सिध्यति ॥

 अथ क्लेशतनूकरणार्थमिति चेन्न--तस्यापि तत्रैवाभिधानात् । यथा [१]"योगाङ्गानुष्ठानादशुद्धिक्षये"इति । अशुद्धिश्च क्लेशादिः । समाधिभावनार्थञ्च योगाङ्गानुष्ठानमाम्नायिष्यत एव । यथा "[२]समाधिसिद्धिरीश्वरप्रणिधानात्"इति । तस्मादिह तपआदिसमाम्नानमनर्थकम् ॥

 न--योगाङ्गानुष्ठानस्य सम्यग्दर्शनोपायस्य सम्यग्दर्शनपूर्वत्वप्रतिपादनार्थत्वात् । सर्वाणि च योगाङ्गानि सम्यग्दर्शनोपायत्वात्सम्यग्दर्शनप्राक्कालानि । तेषां च नियमैकदेश इह पठितः सर्वोपायप्राक्कालत्वे निदर्शनाय । यद्यप्युपायत्वादेव प्राक्कालत्वमर्थात्सिद्धम्, तथाऽपि स्पष्टत्वमेवं सति स्यादिति ॥

 ननु चैवमपि प्राक् सम्यग्दर्शनादनन्तरं पठितव्यम्--उच्यते--न--सम्यग्दर्शनस्यैव साक्षात्क्लेशादिप्रतिपक्षत्वात् । अविद्या हि समस्तानर्थमूलम् । सा च साक्षात्प्रत्यनीकभूतसम्यग्दर्शनेन निवर्त्यते । तपआदेस्तदनन्तरं पाठे सत्यविद्यासम्यग्दर्शनयोर्व्यवधानं भवेत् । ततोऽभिशंकेन--किं अविद्यायास्तपआदिः साक्षात्प्रतिपक्षः ? किं वा सम्यग्दर्शनमेवेति ॥

 किञ्च--विषयश्च प्रथमं दर्शनीयः सम्यग्दर्शनशास्त्रस्य । स च क्लेशकर्मविपाकाशयाभिभूतः पुरुषः । यथा रोगार्तः चिकित्साशास्त्रस्य विषयः । तपआदेस्तदनन्तरं समाम्नाने विषयविषयिणौ व्यवधीयेयातां, ततश्चायं विषयोऽयञ्च विषयीति न विविच्येत ॥

 पादादौ च पाठे सम्यग्दर्शनोपायत्वं च प्रतिपादितं भवति, प्रथमपादसम्बन्धश्च व्याख्यातः स्यात्--समाहितचित्तस्य योग उद्दिष्टः, व्युत्थितचित्तोऽपि तपआदिसाधनः कथं योगयुक्तः स्यादिति ॥

 किञ्च--समाधिभावनक्लेशतनूकरणार्थत्वञ्च तपआदीनां दर्शयितव्यम् ॥


  1. यो. सू. णा. 2. सू.28.
  2. यो. सू. पा. 2. सू. 45.