पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/171

पुटमेतत् सुपुष्टितम्
१२३
साधनपादो द्वितीयः



[ भाष्यम् ]

 नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिः ।

[ विवरणम् ]

 ननु परस्तादेवैतद्वक्ष्यति--"समाधिसिद्धिरीश्वरप्रणिधानात्[१]" "कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः[२]" इत्येवम् । प्रत्येकसाधनानां सिद्धिं च वक्ष्यति ॥

 नैतदस्ति--सिद्धानामिह तत्र साधनस्तुत्यर्थमनुवादात् । अत्र हि तादर्थ्यमुच्यते । तथा चाह--"समाधिभावनार्थः क्लेशतनूकरणार्थश्च[३]" इति । तत्र ह्यनूद्यन्ते साधनस्तुतये ॥

 सम्प्रति सूत्राक्षराणि व्याख्यायन्ते--तपश्च स्वाध्यायश्चेश्वरप्रणिधानञ्च तपस्स्वाध्यायेश्वरप्रणिधानानि । तान्येव क्रियारूपो योगः क्रियायोगः । तपआदिक्रिया च योगार्थत्वाद्योग इत्युच्यते । चित्तधर्मो हि समाधिर्योगः । तदर्थश्चायं क्रियायोगः । तस्मादनेन क्रियायोगेन योगीति ॥

 तप इति कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम् । स्वाध्यायः--प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीनां पवित्राणां जपः । "ईश्चरप्रणिधानं--क्रियाणां परमगुरावीश्वरे समर्पणम् । तासां वा फलसंन्यासः परमेश्वरे संन्यसनम् ॥

 कथं पुनश्चित्तसमाधानं प्रति विप्रकृष्टस्य कायक्लेशादिरूपस्य तपसो योगत्वम् ? स्वाध्यायेश्वरप्रणिधानयोस्तु युक्तमन्तरङ्गत्वाद्योगत्वमिति, तदर्थमाह--नातपस्विनो योगः सिध्यतीति ॥

 शरीरादिपोषणाभिरतचित्तस्य कायेन्द्रियमनःखेदपरिहारपरायणस्यात्यन्तशरीराद्यात्मत्वदर्शिनः सुकुमारतरंमन्यस्य न योगः सिध्यतीति तपस उपादानम् ॥

 किञ्च--अनादिवासनाचित्रा--विषयग्रहणवासनाभिरनादिकालभिरुपरचितविचित्रभावा । तथा प्रत्युपस्थितविषयजाला--वर्तमानकाला विषया एव जाले, तेन च वर्तमानविषयाख्येन जालेन आनायेन झषानिव चित्तं अशुद्धिः पाशयति या सा प्रत्युपस्थितविषयजाला सती यस्मात्


  1. यो. सू. पा. 2. सू. 45.
  2. यो. सू. पा. 2. सू. 43.
  3. यो. सू. पा. 2. सू. 2.