पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/174

पुटमेतत् सुपुष्टितम्
१२६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाधिकारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकरणस्रोत उन्नमयन्ति, परस्परानुग्रहतन्त्रीभूत्वा कर्मविपाकञ्चाभिनिर्हरन्तीति ॥ ३ ॥

[ विवरणम् ]

 नैष दोषः--क्लेशानामवृत्तित्वात् । न हि क्लेशाः प्रत्ययमात्राः, प्रत्ययमात्रा हि वृत्तयः । क्लेशास्तु चित्तस्य मलं, यथा चक्षुषस्तिमिरम् ।क्लेशमलवियोगे चित्तस्य विपर्ययप्रत्ययाभावात् ॥

 यदि हि प्रत्यय एव विपर्ययः, तदा यथा क्लेशनिरोधेऽपि योगिनः स्मृतिप्रमाणप्रत्ययाः भवन्ति, तथा विपर्ययोऽपि भवेत् । न तु विपर्ययः क्षीणक्लेशानाम् । तस्माच्चक्षुष इव अयथार्थग्रहणनिमित्तं प्रत्ययस्य मलं विपर्यय इत्युच्यते ॥

 तत्पुनः प्रत्ययव्यतिरेकेण प्रतिपत्तुमाख्यातुं चाशक्यमिति प्रत्ययेनैवाख्यायते 'विपर्ययो वृत्तिः'इति । तथा च वृत्तयः क्लिष्टाक्लिष्टश्चेति क्लेशेन विशेषिताः । न च वृत्तिभिरेव वृत्तीनां विशेषणं युक्तम् । तथा 'क्लेशहेतुका' इति च व्याख्यातम् । न च वृत्तय एव वृत्तिहेतुका इति युक्तम् ॥

 तस्माच्चावृत्तित्वाद्वृत्तिभेदत्वेन न तत्र क्लेशा व्याख्याताः । तथा चोक्त्तम्--"चित्तमलप्रसङ्गेनभिधायिष्यन्ते इति क्लेशानां न वृत्तित्वं, मलत्वमेवेत्यभिप्रायेण । अभेदोपचारेण तु प्रत्ययेन सामानाधिकरण्यं, यथा धूमो मलैरग्निं गर्भादशान्तवृत्तास्तथा ज्ञानमेतेनेति, (?) तथैवात्रापि ॥

 प्रत्ययविपरीतत्वमाह--ते स्पन्दमाना इत्यादिना । स्पन्दमानाः प्रत्ययद्वारेणोद्भासमानाः, न हि स्वतस्तेषाञ्चलनमस्ति, वस्त्रादिरागवत् ।गुणाधिकारं द्रढयन्ति गुणानामधिकारं प्रवृत्तिं (सं)कर्तव्यत्वं स्थिरीकुर्वान्ति । न हि तेषु परिस्पन्दमानेषु कर्तव्यताशून्यं चित्तं भवति ।

 परीणाममवस्थापयन्ति पुनः पुनः परिणमयन्तीति यावत् । कार्यकरणस्रोत उन्नमयन्ति शरीरस्य करणादीनां चक्षुरादीनां प्रवृत्तिस्रोत उच्छ्रा(व)ययन्ति । कथमित्याह--परस्परानुग्रहतन्त्रीभूत्वा अविद्यादय इतरेतरनिमित्तनैमित्तिकभावेनेति ॥