पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/179

पुटमेतत् सुपुष्टितम्
१३१
साधनपादो द्वितीयः

[ भाष्यम् ]

 विषये यो लब्धवृत्तिः स उदारः । सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति ।

 कस्तर्हि विच्छिन्नः प्रसुप्तः तनुरुदारो वा क्लेशः ? इति--उच्यते--सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तः, तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति ।

[ विवरणम् ]

तत्र लब्धवृत्तिरिति क्वचिद्विषये दृश्यमानस्यैव यत्र भविष्यद्वृत्तिविषये यददर्शनं, स चापि विच्छेद इति ॥

 कस्मात्पुनरन्यत्र न दृश्यत इत्याह--स हि तदा प्रसुप्तस्तनुर्वा । न हि प्रसुप्तिस्तानवं वा विवक्ष्यते । यथा तथा वा भवतु । तत्रादर्शनं विच्छेदत्वेन विवक्षितम् ॥

 विषये यो लब्धवृत्तिः स उदारः । । ननु च प्रसुप्ततनुविच्छिन्नानां कार्यासमर्थानां न क्लेशता । न हि प्रसुप्तस्तनुर्विच्छिन्नो वा प्रसुप्तिविच्छित्तितन्नियमावस्थायां कार्यं कर्तुं क्षमते । न ह्यजातश्शत्रुरुपघातायालम् । विच्छिन्ने वा प्रदेशे स्रोतसि स्नातुं शक्यम् । तस्मादविद्या क्षेत्रमुत्तरेषामित्येतावदेवास्तु । किन्तैरकार्यक्षमैः प्रसुप्ततनुविच्छिन्नैरुपदिष्टैः । एतदाशंक्याह--सर्वे चैते क्लेशविषयत्वन्नातिक्रामन्तीति । न हि शत्रुः प्रसुप्तो जनिष्यमाणो वा नापकरिष्यति ॥

 कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेशः । न युक्तमेवं भेदेन वचनम् । एकमेवोदाहरणमस्तु । न चोदारावस्थाया अन्यत्र कार्यं करिष्यति ॥

 सत्यमेवमेतत् । तथाऽपि परिहार उच्यते, किं तु विशिष्टानामेवैतेषां अपरित्यक्तक्लेशत्वधर्मकाणामेव विच्छिन्नादित्वम् । विच्छिन्नाद्यवस्थायामपि नापागमदपकर्तृत्वशक्तिरित्यदोषः ॥

 तत्काले कार्याक्षमत्वमिति चेत्--न--प्रतिपक्षविधानार्थत्वाद्वचनस्य । न हि शत्रोरदृश्यमानस्य प्रसुप्तस्य जनिष्यमाणस्य वा न प्रतिविधातव्यम् ॥

 श्रूयते चेन्द्रः प्रतिपक्षभयेन सप्तधा दितेर्गर्भमभिनदिति । तत्र कारणं स्वयमेव प्रकटयति--यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेन विषयादिना अभिव्यक्त इति ॥