पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/186

पुटमेतत् सुपुष्टितम्
१३९
साधनपादो द्वितीयः

[ सूत्रम् ]

 [१]सुखानुजन्मा रागः ॥ ७ ॥

[ भाष्यम् ]

 सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धः, तृष्णा, लोभः, स राग इति ॥ ७ ॥

[ विवरणम् ]

 तथा बुद्धेरपि आकारेण सुखदुःखमोहात्मकत्वेन, शीलेन प्रख्याप्रवृत्तिस्थित्यात्मना, विद्यया सर्वार्थाध्यवसायात्मकत्वेन पुरुषात् विभागः । इत्थमन्योन्यमाकारशीलविद्याभिर्विभक्तं पुरुषं अपश्यन् कुर्यात्तत्र तस्यां बुद्धौ आत्मबुद्धिं आत्मप्रत्ययं मोहेन लोक इति । विद्याशीलाकारैरत्यन्तविभक्तयोर्बुद्धिपुरुषयोरविभाग इव तद्दर्शनमित्यनेनांशेनोदाहरणम् ॥

 यत्तु विभक्तमपश्यन् कुर्यातत्रात्मबुद्धिम् इति । सा पूर्वोक्तैवाविद्या । यद्वा अस्मिताया अविद्याभेदत्वात् सर्वमुदाहरणमिति । अपश्यन् कुर्यादिति पुरुषस्वरूपादर्शनमविद्यायाः, अस्मितायाश्च हेतुः कारणं चित्तस्य द्रष्टृदृश्योपरक्तता । पुरुषस्य त्वदर्शनं द्रष्टृत्त्वादेव ॥ ६ ॥

 सुखानुजन्मा सुखानुशयी रागः । अनु जन्म, अनु उत्पत्तिर्यस्य सः । सुखानुशयी तथा दुःखानुशयीति अन्येषां पाठः । सुखानुशयी रागः दुःखानुशयी द्वेष इति ते व्याचक्षते, सुखमनुभवितुं शीलमस्य स सुखानुशयी, तथा दुःखानुशयीति । उभयधाऽप्यनुजन्मतैव । तदेव ताच्छील्यम् । तथा च वक्ष्यति--'धर्मात्सुखं सुखाद्रागः' इति ॥

 कथं सुखानुशयित्वमिति तदाह--सुखाभिज्ञस्य सुखे आभिज्ञानमभिज्ञा यस्य स सुखाभिज्ञः सुखं य उपलब्धवांस्तस्य, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखं पूर्वानुभूतमनुस्मरन् सुखे ह्लादे तत्साधने वा अगरुचन्दनादावनुरज्यते । तत्र योऽसौ गर्धः स उच्यते तृष्णा लोभो राग इति ॥ ७ ॥


  1. इदानीन्तनमुद्रितग्रन्थपाठस्तु "सुखानुशयी रागः" इति ।