पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/192

पुटमेतत् सुपुष्टितम्
१४५
साधनपादो द्वितीय:



[ भाष्यम् ]

 तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु, विश्वासोपगतेषु वा, महानुभावेषु वा तपस्विषु [यः] कृतः पुनः पुनरपकारः, स चापि पापकर्माशयः सद्य एव परिपच्यते ।

 यथा नन्दीश्चरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः । तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणतः इति ।

 तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः ।

[ विवरणम् ]

 तथा तीव्रक्लेशेन लोभादिप्रकर्षेण भीतव्याधितकृपणेषु विस्रम्भोपगतेषु महानुभावेषु वा तपस्विषु ज्ञानधर्मनिरतमतिषु तपस्विषु पुनः पुनः आभीक्ष्ण्येन कृतोऽपकार:, स चापि पापकर्माशयः सद्य एव परिपच्यते फलति । यथा नहुषस्य ॥

 लोकेऽपि क्षेत्रबीजसंस्कारविशेषेण वृक्षादिफलसन्निकर्षः प्रसिद्धः वृक्षायुर्वेदप्रसिद्ध्या । तथा क्रियासु फलसन्निकर्षविप्रकर्षदर्शनं गमिपच्यादिषु तीव्रमन्दानुष्ठानविशेषतः ।

 तत्र पुण्यकर्माशयस्योदाहरणमाह---यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं स्वकं हित्वा महेश्वराराधनपरिनिष्पन्नेन तीव्रतरक्लेशानुष्ठानेन जन्मना देवतात्वेन परिणतः ।

 तथा नहुषोऽपुण्यकर्माशयस्योदाहरणम् । स देवानामिन्द्रः । स स्वकं परिणामं हित्वा तीव्रतरमोहानुष्ठानजेन कर्माशयेन तिर्यक्त्वेन परिणत इति ॥

 क्रोधादीनां तु यथासंख्यं दृष्टादृष्टजन्मवेदनीयत्वेनोदाहरणानि व्याख्यातानि पूर्वमेव। एतेन च मन्दमन्दतरलेभादिक्लेशानुष्ठानजन्मानौ पुण्यपापकर्माशयावदृष्टजन्मवेदनीयौ व्याख्यातौ लोकवदेव । तत्रापि तावदुच्यते ॥

 तत्र नारकाणां नास्ति-यैर्नरकप्राप्त्यर्थमेव कर्मानुष्ठितं ब्रह्महत्यागुरुदारगमनादिलक्षणं, तेषां नारकाणां नारकत्वस्याशुभावित्वमाश्रित्य तेषां नारकाणां नास्ति दृष्टजन्मवेदनीयफलः कर्माशयः [येन फलं] आरभ्यते ॥