पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/218

पुटमेतत् सुपुष्टितम्
१७१
साधनपादो द्वितीयः

[ भाष्यम् ]

 तदेतच्छास्त्रं चतुर्व्यूहमित्यभिधीयते--

[ सूत्रम् ]

 हेयं दुःखमनागतम् ॥ १६ ॥

[ भाष्यम् ]

 दु:खमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमानं च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते । तस्माद्यदेवानागतं दु:खं तदेवाक्षिपात्रकल्पं योगिनं क्लेिश्नाति, नेतरं प्रतिपत्तारम् । तदेव हेयतामापद्यते ॥ १६ ॥

[ विवरणम् ]

 उभयप्रत्याख्याने हेयत्वोपादेयत्वप्रत्याख्याने ! शाश्वतवादप्रसङ्गः आत्मनित्यत्ववादप्रसङ्गः । यद्यपि प्रधानस्योपादेयस्यापि शाश्वतत्वं, तथाऽपि विकारात्मना तदशाश्वतमेव । अनेकात्मकत्वमशुचित्वमविद्यात्वं परार्थत्वमित्येवमादयो दोषाः प्रधाने । पुरुषाणामपि तथात्वे सत्यनिर्मोक्षप्रसङ्गः । बन्धमोक्षयोस्तद्धेत्वोश्च विद्याविद्ययोः स्वरूपाव्यतिरेकाढून्धमुक्तयोश्च निर्विशेषत्वप्रसङ्गात् । तस्माद्धेयोपादेयत्वप्रत्याख्यानेन शाश्वतवाद इत्येतदेव सम्यग्दर्शनम् ॥ १५ ॥

 यथा चिकित्स्यव्यतिरिक्तरोगादिचतुष्टयमन्तरेण चिकित्साशास्त्रमारोग्यप्रयोजनं चतुर्व्यूहं न संभवति, तथेदमपि हातृस्वरूपव्यतिरिक्तहेयादिचतुष्टयमन्तरेण सम्यग्दर्शनशास्त्रं हानफलं चतुर्व्यूहं न सम्भवतीति, हेयादिचतुष्टयप्रतिपादनेन तदेतच्छास्त्रं चतुर्व्यूहमभिधीयते ॥

 कथम् ? हेयं दुःखमनागतम् । दुःखमतीतम् अतिक्रान्तं, वर्तमानाज्जन्मनोऽतिक्रान्तजन्मलक्षणं दुःखं, तदुपभोगेनातिवाहितम् अतिनीतं न हेयपक्षे वर्तते ! स्वयमेव हीनत्वात् ॥

 वर्तमानं च यज्जन्मलक्षणं दुःखम् स्वक्षणोपभोगारूढम् स्वं वर्तमानं भोगविशिष्टं क्षणमध्वानमुपभुज्यमानात्मकत्वेनारूढ़ं तत् दुःखं न क्षणान्तरे हेयतामापद्यते । स्वयमेव भोगेन हीनं न हानाय क्षणान्तरमपेक्षते ॥

 तस्माद्यदेवानागतं प्रायणानन्तरभाविजन्मदुःखलक्षणं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नातीति तदेव हेयं सम्यग्दर्शनेन हानीयमुच्यते । भविष्यज्जन्माभावायैव यतितव्यम् । न वर्तमानदुःखनिरोधाय ॥