पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/22

पुटमेतत् सुपुष्टितम्
 

 There appears to be thus a consensus of opinion among the sponsors and interpreters of the Vedāṇtadarśana, not only about the absence of any conflict between Vedānta and Yoga, but what is more, about the special value of Yoga as an almost indispensable accessory of the dawn of Upaniṣadic ātmajñāna. Judged in this light, it becomes crystal clear, why Vyāsa, the sūtrakāra and Śaṅkara, the bhāṣyakāra of the Vedāṇtadarśana should have been the authors of a bhāṣya and a bhāṣyavivaraṇa in the Yogadarśana.

 Harmony of Yoga and Vedāṇta -Patañjali's attitude .

 When Śaṅkara and Vācaspati, avowed protoganists of the Vedānta, interpret the Yoga as an accessory of the Vedānta and declare that the intention of the Yogaśāstra is not to postulate the Pradhāna and other principles, it may be open to question, whether this is the correct perspective or if these Vedāntic thinkers have imported Vedānta into Yoga and twisted Yoga to suit their own pre-settled convictions. Hence there is still another point of view, from which this question of the harmony of Yoga and Vedānta has to be considered. The issue may be taken as settled, if it can be proved that Patañjali, the very sponsor of the Yogaśāstra, shares the same views. The attitude of Patañjali to Vedānta , therefore, deserves to be examined at length.

 An analysis of Patañjali's Yogasūtra and other works reveals that he subscribes to many of the cardinal theories of Vedāntic monism. One of the most fundamental siddhāntas of the Advaita -vedānta that the objective world is an illusion, mithyā,is mutely suggested and accepted by Patañjali in the sūtra कृतार्थ प्रति नष्टमप्यनष्ट तदन्यसाधारणत्वात्. Mādhavācārya in his commentary Tātparyadīpikā on the Sūtasaṁhitā has incidentally cited this sūtra and while elucidating its exact import, has proved that it implies the illusoriness of the world. His explanation and line of argument can be stated in brief as follows. [१]

  1. किञ्च 'कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्' इति पातञ्जलसूत्रम् । अनेन च प्रकृतिप्राकृतिकात्मकं जगत् मुक्तापेक्षया नष्टं तदितरापेक्षया विद्यमानमेवेति पुरुषविशेषापेक्षया तस्य अभावसद्भावौ प्रतिपाद्यते । एतञ्च तन्मिथ्यात्वेऽवकल्पते । पुरुषविशेषमपेक्ष्य एकस्यैव वस्तुनः सद्भावासद्भावयोः शुक्तिरूप्यादौ दर्शनात् । तत्र हि काचकामलादिदोषदूषितनेत्रः पुरुषः शुक्तौ रूप्यसद्भावं प्रतिपद्यते । तदितरस्तु शुक्तिस्वरूपमेव जानन् तत्र रूप्याभावमवगच्छति । न हि पारमार्थिकं घटादि पुरुषविशेषं सद्भावासद्भावौ युगपत् प्राप्नोति । तस्मात् स्वरूपज्ञानपर्यन्तमनुवर्तमानस्य तत ऊर्ध्वमप्रतिभासमानस्य प्रपञ्चस्य वेदान्तिनामिव साङ्ख्यादीनामपि अविशेषान्मिथ्यात्वं सिद्ध ॥
     अथापि कस्मान्न व्यवहरन्तीति चेत्, शोतुर्बुद्धिसमाधानार्थमिति ब्रूमः । स खलु प्रथमतः सर्वं मिथ्येत्युक्ते कथमेतत् घटत इति व्याकुलितमनस्को भवेत्, तन्मा भूदिति सत्यत्वव्यवहार एव केवलम् ।
     आत्मनानात्वस्य जीवेश्वरभेदस्य च मुक्तावनभातत्वेनैव प्रपञ्चवन्मिथ्यात्वम् । यदि व्यवहारदशायाम् एक एवात्मेत्यभिधीयेत जीवेश्वरव्यवस्था सुखदुःखादिव्यवस्था च प्रयाससमर्थनीया स्यादित्यभिप्रायेणैव तन्नानात्ववर्णनम् । मुक्तौ तु वेदान्तिनामिव साङ्ख्यादीनामपि केवलात्मस्वरूपप्रतिभास एव सम्मत इति परमार्थतोऽद्वितीयत्वमात्मनः सिद्धम् ॥
       Sūtasaṃhitā-Tātparyadīpikā ---
       Yājñavaibhavakhaṇḍa, Eighth Adhyāya.