पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/222

पुटमेतत् सुपुष्टितम्
१७६
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम् ]

 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥

[ भाष्यम् ]

 प्रकाशशीलं सत्वम् , क्रियाशीलं रजः, स्थितिशीलं तम इति ।

[ विवरणम् ]

 दृश्यस्वरूपमुच्यते । ननु च द्रष्टृदृश्ययोरित्युक्तं पूर्वसूत्रे । तत्र क्रमप्राप्तसन्निधानं द्रष्टृस्वरूपमेव पूर्वं वक्तव्यम् । नैष दोषः । दृश्यस्वरूपावगमपूर्वकत्वाद्द्रष्टृत्वरूपावबोधस्य । दृश्यस्य हि स्वात्मव्यतिरिक्तद्रष्ट्रर्थत्वाद्व्यतिरिक्तद्रष्टृसद्भावसिद्धिः । अत एव प्राधान्यात् पूर्वसूत्रे द्रष्टुः पूर्वनिपातः कृतः । तल्लक्षणे त्वर्थक्रमो विवक्ष्यते ॥

 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् । प्रकाशश्च क्रिया च स्थितिश्च प्रकाशक्रियास्थितयः । प्रकाशस्याभ्यर्हितत्वात् पूर्वनिपातः ! बहुषु चानियमात् स्थितिक्रियाशब्दयोरनियम इति क्रियाशब्दस्य पूर्वनिपातः । ता एव शीलं यस्य तत्प्रकाशक्रियास्थितिशीलम् । प्रकाशनं प्रकाशः, स शीलं यस्य तत् प्रकाशशीलं सत्त्वम् । ननु च यदा प्रकाशनं क्रिया, कथं । तच्छीलं सत्वे स्यात् ? रजो हि तच्छीलं, स्थितिशीलं वा तमः कथमिति ॥

 ननु च स्वरूपमेव तत्प्रकाशनं स्थितिश्च । न । स्वरूपमात्रे शीलशब्दायोगात् । न हि मृदङ्गशीलो मार्दङ्गिकः । मृदङ्गवादनशीलो हि स उच्यते । न हि व्यापारशून्ये क्वचिदपि शीलशब्दः प्रयुज्यते ॥

 ननु च स्थितिप्रकाशावपि सत्त्वतमसोः स्वरूपम् । तदेतेनैव गम्यते स्वरूपे शीलशब्दः प्रसंक्ष्यत इति । उच्यते-न_स्वरूपे सर्वत्र शीलशब्दप्रयोगः । इहापि रजसि दुःखस्वरूपे क्रियाशीलमिति क्रियया सम्प्रयुज्य शीलशब्दव्यपदेशः । स्थितिप्रकाशावपि व्यापाररूपावभिप्रेतौ ॥

 अथ मतं-क्रियापि रजसः स्वरूपमेवेति-न-प्रधानावस्थायां साम्याभ्युपगमात् गुणानाम् । यदि क्रिया रजसः स्वरूपमभविष्यत् प्रधानस्यापि क्रियावत्वं गुणसाम्यावस्थायामभविष्यत् । कार्यावस्थायां हि क्रियावत्त्वमभ्युपगम्यते, न प्रधानवेलायाम् । तस्मान्न स्वरूपाभिप्रायेण शीलशब्दप्रयोगः ॥