पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/226

पुटमेतत् सुपुष्टितम्
१८०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तं अन्यद्दर्शनं नास्ति । तथा चोक्तम्'-"अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तक्रियासाक्षिण्युपनीयमानान् सर्वभावानुपपन्नाननुपश्यन्न दर्शनमन्यच्छङ्कते" इति ।

 तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति ।

[ विवरणम् ]

 कौ पुनस्तौ भोगापवर्गावित्याह-तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नम् इष्टानां अगरुचन्दनस्पर्शनादिलक्षणानाम् अनिष्टानां प्रतिकूलात्मकानां कृपाणकण्टकादिस्पर्शनरूपणां गुणानां स्वरूपावधारणं स्वरूपावगमः स्वरूपाध्यवसानम् । तस्य विशेषणं अविभागापन्नं पुरुषप्रत्यये 'नायं पुरुष इदं सत्वम्’ इत्यविभागतां गतम् । प्राप्तचैतन्योपग्रहरूपत्वाद्बौद्धस्य प्रत्ययस्य । स इत्थंभूतः पुरुषस्य भोग इत्याख्यायते ॥

 तस्माद्भोगस्वरूपाद्बौद्धात् प्रत्ययाद्विविच्य तत्साक्षिणो दृशिरूपस्य स्वरूपावधारणं भोक्तृस्वरूपादवधार्यमाणादुत्तरकालमप्यपवृत्तस्य विशेषाभावादपवर्ग इत्युच्यते । सर्वदा स्वरूपप्रतिष्टो हि (तदा) स इति । वृत्तिसारूप्यमितरत्र विशेष इति ॥

 द्वयोर्भोगापवर्गयोरतिरिक्तमन्यत्तृतीयं दर्शनं नास्ति। यावदविद्या तावदिष्टानिष्टे स्त इति भोग एव । पुरुषस्य त्वहेयानुपादेयस्वरूपत्वात् तदवधारणे कुतो भोग इति भोगरूपस्याविद्यालक्षणस्य प्रत्ययस्य प्रतिपक्षः प्रत्ययः पुरुषावधारणम् । यस्मादेतदत एतद्दर्शनद्वयव्यतिरेकेण तृतीयं दर्शनान्तरं न कल्पयितुं शक्यते ॥

 तथा चोक्तम्-अयं तु खल्वेवं सम्यग्दर्शी त्रिषु गुणेषूक्तलक्षणेषु कर्तुषु सर्वव्यापारनिर्वृत्तिकरेष्वकर्तरेि च गुणधर्मविलक्षणे पुरुषे चतुर्थे तत्क्रियासाक्षिणि गुणक्रियासूपद्रष्टरि सन्धिक्रियासाक्षिभूतोपद्रष्टृवदुपानीयमानान् अन्तःकरणलक्षणैर्गुणैः प्राप्यमाणान् दर्शितविषयत्वात् सर्वभावान्


1. पञ्चशिखेन.