पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/228

पुटमेतत् सुपुष्टितम्
१८२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते--

[ सूत्रम् ]

 विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः ॥ १९ ॥

[ भाष्यम् ]

 तत्र आकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानेि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः ।

[ विवरणम् ]

{{gap}}ग्रहणं शब्दादीनां श्रोत्रादिभिरुपादानम्। गृहीतानामविस्मरणं धारणम् । धारितस्य सामान्यविशेषावधारणं विज्ञानम् । विज्ञातस्यैव पुनस्तद्गतविशेषावबुभुत्सयोहनमूहः । ऊहितस्य विरुद्धानां धर्माणां व्युदसनमपोहः ! विषयेषु प्रवृत्तिः क्रिया । वाक्यविषयो वृत्तिविशेषश्चितस्य वचनम् । यो यो न्यायो यथान्यायं यस्य च वस्तुनो यथैवोपपत्तिस्तथैवावधारणं यथान्यायावधारणम् । तत्र पुनः पुनः सम्यक्प्रत्ययाविचलनाय यश्चित्तस्याभियोगः सोऽभिनिवेशः । त एते ग्रहणादयः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ग्रहणदिफलस्योपलब्धेति ॥ १८ ॥

 दृश्यानां 'गुणानां यथाव्याख्यातात्मनां स्वरूपभेदावधारणार्थं तत्त्वावस्थाभेदावधारणार्थमिदं सूत्रमारभ्यते-विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः । विशेषाश्चाविशेषाश्च लिङ्गमात्रं चालिङ्गश्च, न लिङ्गति, कुतश्चिन्नागच्छति प्रधानाख्योऽर्थ इति पचाद्यच् सर्वधातुभ्य इति यौगिकस्सन्नभिधेयलिङ्गं भजते । यो हि चिह्नपर्यायो लिङ्गशब्द: स नपुंसकलिङ्गः । स च करणसाधन इति । अथ वा लिङ्गं न विद्यते, लिङ्गमवगमनं परिच्छेदः प्रत्यक्षेण प्रधानाख्यस्यार्थस्यासावलेिङ्गः इति बहुव्रीहिः ॥

 ते च विशेषादयः पुरुषाभिप्रायं पालयन्ति भोगापवर्गप्रदानेन, पूरयन्ति वा विकारान् स्वानिति पिपर्तेः 'अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि वनिप्रत्ययः ।।' तथा च सति यन्नान्तमकर्तरि तन्नपुंसकम् । यतु नान्तं कर्तरि तत्सर्वलिङ्गं.