पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/230

पुटमेतत् सुपुष्टितम्
१८४
पातञ्जलयोगसूत्रभाष्यविवरणे


 असंर्वगतानि कालदिगाकाशमनांस्यनित्यानि च, स्वार्थाभावे परार्थत्वात्, घटादिवत् |उत्पत्तिमन्ति च, प्रधानपुरुषाभ्यामन्यत्वात्, घटादिवत्। एवमाकाशं [उत्पत्तिमदनित्यं च] बाह्येन्द्रियविषयगुणत्वात्, घटादिवत् । भूतत्वाच्च, पृथिवीवत् । अनित्यद्रव्यसंयोगोत्पाद्यगुणत्वात्, पृथिव्यादिवत् । चिकित्सानिवर्त्यप्रकोपकरत्वात्, वायुवत् । नभसश्च प्रकोपश्चिकित्सानिवर्तनीयश्चिकित्सकप्रसिद्धिमुपारूढः । एतेनानित्यसाधर्म्यं व्याख्यातम् ।

 एतानि च भूतानेि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । शान्तघोरमूढाद्यनेकविशेषवत्त्वाद्विशेषा: । शान्ताद्यभावाच्चाविशेषा: तन्मात्राणि ।

{{gap}}तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि, शब्दादिविषयबुद्ध्यर्थत्वाद्बुद्धीन्द्रियाणि स्वविषयबुद्धिभिरेवानुमितानि । वाक्पाणपादपायूपस्थानेि कर्मेन्द्रियाणि वचनदिक्रियानिर्वर्तकानि तदनुमितान्येव । न वागादीनि कर्मन्द्रियाणि सिद्धानीति चेन्न, श्रुतिप्रसिद्धत्वात् । इन्द्रियाणि प्रकृत्य “सर्वेषा वेदानां वागेकायनम्’ इत्यादिश्रुतेः ॥

 स्मृतिषु च सर्वत्रैव विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वाच्च श्रोत्रादिवदिन्द्रियत्वम् । ‘न वाक्चपलो न पाणिपादचपलः? इत्यादेर्विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वसिद्धि- ।

 तथा, वागादीनीन्द्रियाणि, कौशलवत्त्वात्, चक्षुरादिवत् । सर्वगोत्रषु चेन्द्रियशक्तिः करणवृत्त्याः सन्दर्शनादिष्यत एव । वाग्गुदप्रभृतीनां सर्पादीनां

  • मूकषण्डानां च मुखमेवोपस्थेन्द्रियम् । एकादशं मनः सर्वार्थमतीतानागतवर्तमानविषयार्थं बुद्धीन्द्रियकर्मेन्द्रियविषयार्थं च ॥

 एतान्येकादशेन्द्रियाण्यस्मितालक्षणस्य अस्मिभावोऽस्मिता अस्मीति प्रत्ययः, स च लक्षणं यस्य सोऽस्मितालक्षणोऽस्मिताप्रत्ययेन हि लक्ष्यते लिङ्गयते षष्ठमविशेषाख्यं तत्त्वमहङ्कारः । तस्याविशेषस्य विशेषा एतानि ॥

 गुणानामविशेषाकारसंस्थितानां सत्त्वादीनामेष षोडशको विशेषपरिणामः सत्त्वबहुलमाकाशं, रजोबहुलो वायु, सत्त्वरजोबहुलोऽग्निः, [जलं च] । सत्त्वतमोबहुला पृथिवी, ग्राह्मत्वात् । तामसत्वेऽप्येषां गुणप्रधानकृतो विशेषः

 .बृ०उप० 2. 4. 11.