पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/231

पुटमेतत् सुपुष्टितम्
१८५
साधनपादो द्वितीयः

[ भाष्यम् ]

 गुणानामेष षोडशको विशेषपरिणामः ॥

 षडविशेषाः ! तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः । षष्ठश्चाविशेषोऽस्मितामात्र इति ॥

 एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः, यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं, तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति ।

 प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निस्सत्तासत्तं निस्सदसन्निरसदव्यक्तमलिङ्गं प्रधानं, तत्प्रति यान्ति

[ विवरणम् ]

करणानि प्रकाशत्वात् सत्त्वबहुलानि, मन:षष्ठानि तु बुद्धीन्द्रियाणि प्रकाशप्राधान्यात् सत्त्वबहुलानि । कर्मन्द्रियाणि क्रियाप्राधान्याद्रजोबहुलानि

 षडविशेषाः ! तद्यथा शब्दमात्रं स्पर्शमात्रमिति द्विलक्षणस्यापि प्रधानेन व्यपदेशः । तथा रूपमात्रमिति त्रिलक्षणस्यापि प्रधानेन व्यपदेशः ! तथोत्तरयोरपि मात्रशब्दः शान्तघोरादिविशेषव्यावर्तनार्थः । एकद्वित्रिचतुःपञ्चलक्षणभेदाः शब्दतत्त्वैकलक्षणः शब्दतन्मात्रभेदः ! शब्दस्पर्शलक्षणः स्पर्शतन्मात्रभेदः, इत्येवमेकैकाधिक्येनोत्तरत्रापि द्रष्टव्यम् । षष्ठश्चाविशेषोऽस्मितामात्रः। शब्दादितन्मात्रापेक्षया षष्ठ इन्द्रियाणामेकादशानामविशेषः ॥

 एते सत्त्वमात्रस्यास्तित्वमात्रस्य लिङ्गमात्रस्य मूर्तिमात्रस्य, प्रधानस्यामूर्तस्य प्रथमा मूर्तिरियं यथा बीजस्याङ्कुरीभावः । आत्मनो वस्तुरूपस्य महतः सर्वविशेषाविशेषेभ्यो महत्त्वात् षडविशेषपरिणामाः षडविशेषा एव परिणामाः सत्त्वादीनां महद्रूपावस्थितानाममी अविशेषपरिणामाः ॥

 यत्तत्परं सूक्ष्ममविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वम्, तस्मिन्नेते सत्तामात्रे महत्त्वान्महत्यवस्थाय कारणस्वरूपे महत्यवस्थाय विवृद्धिकाष्ठां पृथिव्यादिविशेषान्ततामनुभवन्ति ॥

 2