पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/235

पुटमेतत् सुपुष्टितम्
१८९
साधनपादो द्वितीयः



[ भाष्यम् ]

 दृशिमात्र इति दृक्छक्तिरेव 'विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति ॥



[ विवरणम् ]

 शुद्धोऽपि प्रत्ययानुपश्यश्चेति । पुरस्तादाख्यातम्-‘तदा° द्रष्टुः स्वरूपेऽवस्थानम्' 'वृत्तिसारूप्यमितरत्र’ इति च, तदेव द्वयमिह प्रतिपाद्यते ॥

 यच्चोक्तं' प्रतिसंवेदी बुद्धेःपुरुष इत्युपपादयिष्याम इति, तच्चात्रोपपाद्यते । दृशिर्दर्शनमुपलब्धिस्तावन्मात्रो दृशिमात्रः । यत एवं तस्माच्छुद्धः । शुद्धोऽपि सन्नसौ बौद्धस्य प्रत्ययस्यानुपश्यः, दृशिमात्रत्वादेव तस्मात्तमनुपश्यन् तत्स्वरूपो भवति । दृशिसन्निधौ वृत्तेर्दृशिस्वरूपावभासता द्रष्टुर्वृत्तिसारूप्यम् ॥

 दृशिमात्रस्यैवविक्रियात्मकस्य सतोऽस्य बौद्धप्रत्ययानुदर्शनं यस्मात्तस्माच्च स्वरूपप्रतिष्ठता च सिद्धा । प्रत्ययानुपश्य इति । एतत्तु तदस्तित्वानुमानम् । कथम् ? घटादीनां दृश्यानां स्वरूपव्यतिरिक्तेनान्येन दृश्यत्वदर्शनात् , तत्प्रकाशकानां च आलेकादीनां व्यतिरिक्तदृश्यत्वात् , सर्वार्थावभासकानामपि प्रत्ययानां स्वरूपव्यतिरिक्तदृश्यत्वं दृश्यत्वादवगम्यते घटादितदालोकादिवदिति ।

 यस्माच्च बोद्धमेव प्रत्ययमनुपश्यति, तं च पश्यत्येव, न कदाचित् स्वविषयं प्रत्ययं न पश्यति, तस्माद्दृशिमात्रः। मात्रग्रहणं धर्मान्तरनिवर्तनार्थम् । एतेन द्रष्टुर्दृशिरित्येतन्निवर्तितमिच्छादिसमानाश्रयत्वं च निवर्तितं, दृशेरेव द्रष्टृत्वात् । तदेतदुच्यते--दृशिमात्र इति । दृक्छक्तिरेव दृग्दर्शनं तदेव शक्तिर्दृक्छक्तिः । नाप्यन्यो दृक् छक्तिमानस्ति । सैव शक्तिर्दृगिति । तत्र मात्रशब्दार्थं व्याचष्टे-- विशेषेणापरामृष्टेत्यर्थः । विशेषेण केनचिदिच्छादिना गुणैर्गुणधर्मैश्चापरामृष्टः ॥

 स पुरुषो बुद्धेः प्रतिसंवेदितुं शीलमस्येति प्रतिसंवेदी । बौद्धप्रत्ययोपलब्धिस्वभाव इत्यर्थः । पुरुषो बुद्धे: प्रतिसंवेदी दृशिमात्रः शुद्धश्चेति कथं गम्यत इत्याह-स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न समानलक्षणो नाप्यत्यन्तविधर्मेत्येतत् । असरूपतया दृशिमात्रत्वं शुद्धत्वं चाह । नात्यन्तविरूप इति वृत्तिसारूप्यतामाह ॥

 1. ’विशषेणापरामृष्टा” इति विवरणाभिमतो भाष्यपाठ: ।  2. यो。सू。पा。1。सू。3-4。  3. यो。सू。पा。1。सू。7.