पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/236

पुटमेतत् सुपुष्टितम्
१९०
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 न तावत् सरूपः । कस्मात्? ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः । 'तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति ॥



[ विवरणम् ]

 कथं पुनः न सरूपतेति ? उच्यते-न तावत् सरूपः । कस्मात् ? को हेतुः ? । बुद्धेस्तावत् स्वरूपं वैधर्म्यदर्शनार्थमाह— ज्ञाताज्ञातविषयत्वात् परिणामिनी बुद्धिरिति । कः पुनरसौ बुद्धेर्विषयो यो ज्ञातश्चाज्ञातश्चेत्याह- तस्यास्तु विषयो गवादिर्घटादिश्च ज्ञातश्चाज्ञातश्च । येन बाह्याकारेण परिणता बुद्धिः स ज्ञातः । येनाकारेण न परिणता सोऽज्ञातः ॥  यदि न परिणमेतापरिणममाना चेद्विषयं विख्यापयेत् सदैव विषयित्वं बुद्धेः स्यात् । तस्मात् ज्ञाताज्ञातविषयता परिणामित्वं ख्यापयति । परिणामिनी बुद्धिः, ज्ञाताज्ञातविषयत्वात् । दीपचक्षुरादि(विषय)वत् ॥

 तद्विलक्षणः पुरुषः सदा ज्ञातविषयः । सर्वदा हि ज्ञात एव पुरुषस्य स्वो विषयः । तस्मात् सदा ज्ञातविषयत्वं पुरुषस्यापरिणामित्वं परिदीपयति । सदा ज्ञातविषयत्वमसिद्धं पुरुषस्येत्याशङ्क्याह---कस्मात् ? को हेतुः ? न हीति हिशब्दः प्रसिद्धावद्योतनार्थः । बुद्धिश्च नाम बुद्धिरिति बौद्धप्रत्ययः, पुरुषस्य विषयः स्यादगृहीता गृहीता चेति । सर्वदा च गृहीत एव बौद्धः प्रत्ययः । तदव्यभिचारेणैव पुरुषस्य व्यतिरिक्तत्वसिद्धिः । तस्मात् पुरुषस्य सदा ज्ञातविषयत्वम् । ततश्चापरिणामित्वं सिद्धम् । अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्यदृष्टान्तो बुद्ध्यादिः ॥

 ननु च बुद्धया व्यवसितमर्थं पुरुषश्चेतयति, बुद्धेश्च सर्वो विषयो ज्ञातश्चाज्ञातश्च पुरुषस्यापि समानः । ज्ञाताज्ञातविषयत्वं बुद्ध्या व्यवसितार्थोपलम्भित्वात् । तस्मात् पुरुषस्यापि परिणामित्वं ज्ञाताज्ञातविषयत्वाद्बुद्धिवदेव ॥

 नैष दोषः । बुद्धेरेव पुरुषविषयत्वात् । बुद्धिरेव हि बाह्यार्थाकारा पुरुषस्य विषयो नार्थः केवलः स्वरूपेण । तस्मान्न ज्ञाताज्ञातविषयः पुरुषः । बुद्धिस्तु सदैव ज्ञातैवेति न परिणामित्वं पुरुषस्य ॥

 ननु च बुद्ध्या व्यवसितमर्थे पुरुषश्चेतयतीति कश्चिदाह । तत् कथम् ? उच्यते-न-तैरप्यपरिणामित्वस्याभ्युपगमात् पुरुषस्य । बुद्ध्या व्यवसितमर्थमित्येत