पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/237

पुटमेतत् सुपुष्टितम्
१९१
साधनपादो द्वितीयः




[ भाष्यम् ]

 सदा ज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात्? । न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं, ततश्चापरिणामित्वमिति ।

 किञ्च-परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति ।



[ विवरणम् ]

दुक्तं भवति-बुद्धथाकारं चेतयति बुद्धिव्यवसायाकारापन्नमर्थं चेतयतीति । अन्यथा हि तेषां परिणामित्वपरार्थत्वसंहत्यकारिवादयो बुद्धिधर्माः सर्व एव प्रसजेयुः ॥

 अथापरिणामित्वे दर्शनानुपपत्तिरिति चेत्-न-दर्शनस्यैव पुरुषस्वरूपत्वात् । यो हि पुरुषपरिणामित्वमभिमन्यते, स इदं प्रष्टव्यः--किं परिणामेन क्रियत इति ॥

 स चेदभिदधीत--दर्शनमिति । स प्रत्यभिधानीयः-पुरुषस्य दर्शनमेव रूपं, अतः परिणामानर्थक्यमिति ॥

 स चेत प्रतिबूयातू-न पुरुषस्योपलब्धिर्भोग:, कस्तर्हि? विक्रियैव भोग इति - स पुनर्वक्तव्यः-तथापि विक्रियावत्त्वादनित्यत्त्वमुपनतं शरीरादिवदेव।।

 अथापि प्रतिभाषेत-स्वात्मनि विक्रिया नानित्यत्वकारणं स्यात् , किं त्ववस्थान्तरभाविविक्रिया हि कारणमनित्यत्वस्येति । स पुन: प्रतिभाषितव्यः---विक्रियावस्थाया एवावस्थान्तरत्वात् । पूर्वमविकृतस्य वस्तुनः पुनर्विक्रिया अवस्थान्तरम् ।  किं च-विषयाभ्युपगमे च विक्रियैव, तावता नियमः पार्यते न कर्तुम् । न चापि स्वात्मनि विक्रियमाणानां वज्रवैदूर्यादीनामनित्यत्वं नास्ति । न च विक्रियाजनितस्यैव दर्शनस्य दृश्यविषयत्वं न नित्यस्य दर्शनस्येति नियमहेतुरस्ति । विक्रियैवोपलब्धिर्न विक्रियाजनितेति चेतू-न-शरीरादीनां विक्रियावतामुपलब्धिप्रसङ्गात् ॥

 तस्माद्दृशिमात्र एवापरिणामी च, सदा ज्ञातविषयत्वात् पुरुष इति सिद्धम् । तस्य च नित्योपलब्धिस्वरूपत्वेऽपि दृश्यबौद्धप्रत्ययभावाभाविकृतोऽयं व्यपदेशः पश्यति दर्शयिष्यति ददर्शेति च । सवित्रादिप्रकाशनव्यपदेशवत् ।