पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/248

पुटमेतत् सुपुष्टितम्
२०२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 तत्राचार्यदेशीयो वक्ति-ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शनकारणाभावात् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते ।

 तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥

[ विवरणम् ]

 न तु विद्योत्पत्त्यनन्तरमपि चित्तनिवृत्तिः । तत्र यथैव सत्यां विद्यायां न चित्तनिवृत्तिः, तथा नष्टायामपि विद्यायां न निवर्त्स्यति तरामिदानीं षण्डादिव मृतादपत्योपत्तिः । अत एव कारणादविद्याऽपि न संयोगकारणम् ॥

 अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥

{{gap}}ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम्? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दुःखहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्त्युपपत्तेः पूर्वपक्षमसारं मन्यते ॥

 ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्विनिवृत्तिश्व भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावातू । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥

 यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमित्तिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमित्ताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यपि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कंचित्कालं दर्शनेनैवावस्थानं इति। तथा च श्रुतिः---"तस्य1 तावदेव चिरम्" इति ॥ २४ ।।


1. छान्दोग्य. उ. 6. 14-2.