पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/254

पुटमेतत् सुपुष्टितम्
२०८
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम ]

 योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्च पर्वणो विपर्ययस्याशुद्विरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्टीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवति आ विवेकख्याते:, आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः ।

[ विवरणम् ]

योगाङ्गानुष्ठानादेव विवेकख्यातिरिति नावदिधारयिषितम्, गुरूपासनधर्मप्रभृतिकेभ्योऽपि विवेकख्यातेः सिद्धिरिष्यत एव ! किं तर्हि ? साधनमात्रमन्तरेण न भवत्येवेत्यवधारयिष्यते । न पुनर्योगाङ्गानुष्ठानमेव साधनं, योगाङ्गानुष्ठानात्तु भवत्येव विवेकख्यातिसिद्धिरिति । तथा चाचार्यैरुक्तम्— 'योगस्तत्त्वज्ञानार्थः' इति ॥

 योगाङ्गान्यभिधायिष्यमाणानि तेषामनुष्ठानं योगाङ्गानुष्ठानम् तस्मात् । अशुद्धेः क्लेशाख्यायाः क्षयः, तत्क्षये दीप्तिः प्रकर्षः । कियदवसानेत्याह-- आ विवेकख्यतेः भवतीत्युपस्कारः ॥

 स्वयमेव भाष्यकारः स्पष्टतरं विवृणोति-योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्चपर्वणो विपर्ययस्य अशुद्धिरूपस्य क्षयः नाशः, तत्क्षये सम्यग्दर्शनस्याभिव्यक्तिः दीप्तिः । कथमेतद्भवतीत्याह-- यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । तथा च मनुरभाषिष्ट

“ प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान् गुणान् ||” इति ।

 यथा यथा चाशुद्धिः क्षीयते तथा तथा तत्क्षयक्रमानुरेधिनी दिवसकरस्येव शिशिरावसाने ज्ञानस्य दीप्तिर्विवर्धते । सा खल्वियं विवृद्विः प्रकर्षमनुभवति । किमवसानम् ? तदाह-आ विवेकख्यातेः । तस्य व्याख्यानम्-- आ . गुणपुरुषस्वरूपविवेकज्ञानादित्यर्थः । सत्त्वपुरुषान्यताख्यातिपर्यवसानैव शुद्धिः ॥