पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/257

पुटमेतत् सुपुष्टितम्
२११
साधनपादी द्वितीयः

[ भाष्यम् ]

 तानि च यथाऽर्थसम्भवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते

[ सूत्रम् ]

 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥

[ विवरणम् ]

 एवं वर्णाश्रमाणामप्यन्योन्योपकारेण धृतिकारणत्वम् । परस्परोपाश्रयेण हि जगदखिलमपि ध्रियते । एवं नवैव कारणानि इति कारणान्तरं प्रतिषेधति । तानि च यथाऽर्थसंभवं यो योऽर्थसंभवः पदार्थान्तरेष्वप्यनुदाहृतेषु तथा येाज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभते । तथा च व्याख्यातम् ॥ २८ ॥

 कानि पुनस्तानि योगाङ्गानि? येषामनुष्ठानं द्विधा कारणत्वं लभत इति । तत्र योगाङ्गान्यवधार्यन्ते - यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥

 ननु च योगशास्रान्तरेष्वासनादीन्येव षडङ्गानि । तद्यथा-‘षडङ्गो योग उच्यते' इत्यादि । किञ्च-साक्षादासनादीन्येव समाधेरुपकुर्वन्ति, न यमनियमौ ।

 नैष दोषः । यमनियमवतोर्योगाधिकारोपपत्तेः। न हि यथाकामचारिणां योगाधिकारः । "नाविरतो दुश्चरितान्नाशान्तः" इति श्रुतेः। तथा-*"येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्" इत्यादि चाथर्वणे। तथा गीतायाम् *ब्रह्मचारिव्रते स्थितः’ इति । तस्माद्यमनियमयोरप्यङ्गत्वम् ॥

 यमनियमयोश्च यमस्य प्रथमोपादानं प्राधान्यख्यापनार्थम् । यमस्य हि प्राधान्यं सर्वत्र सिद्धम् । यमनियमयुक्तस्याधिकृतस्य योगिन आसनाद्यङ्गानां पूर्वपूर्वे स्थिरपदप्राप्तस्योत्तरोत्तरानुष्ठानं प्राप्तम् । न हि प्रथमं सोपानमनारुह्योत्तरमारोढुं शक्यम् ।


1. कठोपनिषत् 2. 24. 2. प्रश्नोपनिषत् ।. 15. 3. भगवद्गीता 6. 14,