पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/263

पुटमेतत् सुपुष्टितम्
२१८
पातञ्जलयोगसूत्रभाष्यविवरणे


 यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । एवमादि सूत्रान्तरेऽपि योज्यम् ॥ ३३ ॥

[ सूत्रम् ]

 वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इतेि प्रतिपक्षभावनम् ॥ ३४ ॥

[ भाष्यम् ]

 तत्र हिंसा तावत्-कृता कारिता अनुमोदितेति त्रिधा । एकैका पुनस्त्रिधा-लोमेन मांसचर्मार्थेन, क्रोधेन अपकृतमनेनेति, मोहेन धर्मो मे भविष्यतीतेि । लोभक्रोधमोहाः पुनस्त्रिविधाः-मृदुमध्याधिमात्रा इति ।

[ विवरणम् ]

 श्वा वान्तावलेही तथा त्यक्तस्य पुनरादानं कुर्वन् इत्युपस्कारः। तेन पुरुषेण तुल्योऽहमिति । तथा कथमहं भवेयं, न युक्तमेतदिति भावयेत् ॥

 इत्येवमादि सूत्रान्तरेऽपि नियमसूत्रेऽपि योज्यम् । शौचादीनां प्रत्येकं वितर्का द्रष्टव्या: शौचं न करिष्यामीत्यादयः । भाष्ये तु यमानामेव प्रदर्शनम्, तेषामवश्यकर्तव्यत्वात्, अकरणे च दोषगौरवात्, अत्यादरार्थम् ॥ ३३ ॥

 वितर्काणां स्वरूपं भेदः प्रभवहेतुः फलं च सूत्रेणैव प्रदर्श्यते--वितर्का हिंसादय इति स्वरूपम् ! कृतकारितानुमोदिता इति भेदः । लोभक्रोधमोहपूर्वका इति प्रभवहेतुः । मृदुमध्याधिमात्रा इति मन्दमध्योत्तमदोषत्वम् । दु:खाज्ञानानन्तफला इति प्रतिपक्षभावनम् । फलं वा तेनैव व्याख्यायते ॥

 तत्र हिंसैव एका उदाह्रियते सर्वेषां प्रदर्शनाय । सा कृता कारिता अनुमोदितेति त्रिविधा । कृता स्वव्यापारेण । कारिता प्रयोज्यव्यापारेण । अनुमोदिता परेषां व्यापारेण मनसा अनुज्ञाता ।

{{gap}}एकैका पुनस्त्रिधा। कथम् ? लोभेन, मांसचर्मा(स्थि)र्थी मृगं हिनस्ति । कोधेन, अपकृतमनेनेति। मोहेन, धर्मों मे भविष्यतीति । एवमेते नव भेदाः । एकैक(त्वेन)स्य पुनस्त्रिधा भेदः । कथम् ? लोभक्रोधमोहाः पुनास्त्रिधा