पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/271

पुटमेतत् सुपुष्टितम्
२२६
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 वीरासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनं, उष्ट्रनिषदनं, समसंस्थानं, स्थिरसुखं, यथासुखं च इत्येवमादीनि ॥ ४६ ॥

[ सूत्रम् ]

 प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ ४७ ॥

[ भाष्यम् ]

 भवतीति वाक्यशेषः । प्रयत्नोपरमात् सिध्यत्यासनं, येन नाङ्गमेजयो भवति । अनन्ते वा समापन्नं चित्तमासनं निर्वर्तयतीति ॥ ४७ ॥

[ विवरणम् ]

 तथा कुञ्चितान्यतरपादमवनिविन्यस्तापरजानुकं वीरासनम् । उच्यमान एव विशेषः सर्वत्र ॥

 दक्षिणं पादाङ्गुष्ठं सव्येनोरुजङ्घेन परिगृह्यादृश्यं कृत्वा, तथा सव्यं पादाङ्गुष्ठं दक्षिणेनोरुजङ्घेनादृश्यं परिगृह्य, यथा च पार्ष्णिभ्यां वृषणयोरपीडनं तथा येनास्ते, तत् स्वस्तिकमासनम् ॥

 समगुल्फौ समाङ्गुष्ठौ प्रसारयन् समजानू पादौ दण्डवद्येनोपविशेत्, तत् दण्डासनम् ॥

 (न)योगपट्टसं[स्थ]स्तम्भाद्याश्रयं वा सोपाश्रयम् ॥

 आजानुप्रसारितबाहुशयनं पर्यङ्कासनम् ॥

{{gap}}क्रौञ्चनिषदनं हस्तिनिषदनं उष्ट्रनिषदनं च क्रौञ्चादिनिषदनसंस्थानसादृश्यादेव द्रष्टव्यम् ।

 भूमौ न्यस्तोरुजङ्घं समसंस्थितम् ॥

{{gap}}स्थितप्रस्रब्धिः । अन्येनापि प्रकारेण स्वयमुत्प्रेक्ष्य स्थितप्रस्रब्धिः । अनायासो येन भवति तदप्यासनं स्थितप्रस्रब्धिर्नाम ।

{{gap}}यथासुखं च-येन रूपेणासीनस्य सुखं भवति तत् यथासुखम् । आदिशब्दादन्यदपि यथाचार्योपदिष्टमासनं द्रष्टव्यम् ॥ ४६ ॥

 तदासनजयाभ्युपाय इदानीमुपपाद्यते-प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् । भवतीति वाक्यशेषः । आसनं दृढनिष्पन्नं भवतीत्युपस्कारः । प्रयत्नोपरमादासनबन्धोत्तरकालं प्रयत्नाकरणाद्वा सिध्यति । येन नाङ्गमेजयो भवति। येन प्रयत्नोपरमेण । प्रयत्नेन ह्यङ्गं कम्पयति। येन अचलितासनो